SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १२२ आभिक्के हत्थरयणे तेणेव उवागच्छइ, उवागच्छित्ता अभिसेक्कं हत्थिरयणं दुरूढे । तए गं से सुसे सेणावई हत्यिवंधवरगए सकोरंटमल्लदामेण छतं परिज्जमाने हम-गय-रह-पवर जोह-कलियाए चाउरंगिणीए सेणाए सद्धिं संपरि महया-भड खडगर-पहगर-वंदपरिक्खिते महया उरिसीहणाय बोल- कलकल-स समुद्द-रव-भूयं पिव करेमाणे सब्बिड्डीए सव्वश्ईए सम्ययलेणं-जाव-नियोसनाइए जेणेव सिंधू महागाई संवा गच्छइ, उवागच्छित्ता चम्मरयणं परामुसइ । तए णं तं सिरिवच्छसरिसरूवं मुत्त-तारद्ध-चंद चित्तं अयलमकंपं अभेज्जकवयं जंतं सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं सणसत्तरसाईं सव्वधण्णाई जत्थ रोहंति एगदिवसेण वावियाई, वासं णाऊण चक्कवट्टिणा परामुटठे दिवे चम्मरयणे दुवालस जोयणाई तिरियं पवित्थर, तत्थ साहियाई । तए णं से दिव्वे चम्मरयणे सुसेणसेणावइणा परामुट्ठे समाणे खिप्पामेव णावाभूए जाए यावि होत्या । लए णं से सुसेणे सेणावई सवधावार बलवाहने गावाभूयं चम्मरवणं दुरूह, बुरुहिता सिषु महागाई विमलजलतुंगबीई णावाभूषणं चम्मरयणं सबलवाहने ससेगे समुत्तिष्णे । सुसेणसेणावद्दणा सिंहलाइ विजयो ५२४ त महाहमुत्तरितु सिधु अप्यडिहवसास सेणावई कहिचि गामागर-नगर-यत्ययाणि खेड-बट-मवाणि पट्टणाणि सिहलए बम्बरए य सव्वं च अंगलोयं बलायालोयं च परम रम्मं जवणदीवं च पवर-मणि रयण-कणग-कोसागार समिद्धं आरए रोमए य अलसंड- विसयवासी य पिक्खुरे कालमुहे जोणए य उत्तरवेयड्ढ संसियाओ य मेच्छजाई बहुप्पगारा दाहिणअवरेण जाव - सिंधुसागरंतो त्ति सव्वपवरकच्छं च ओअवेऊण पडिणियत्तो बहुसमरमणिज्जे य भूमिभागे तस्स कच्छस्स सुहणिसवणे, ताहे ते जणवयाण णगराण पट्टणाण य जे य तहिं सामिया पभूया आगरवई य मंडलवई य पट्टणवई य सव्वे घेत्तूण पाहुडाई आभरणाणि य भूसणाणि रयणाणि य वत्याणि य महरिहाणि अण्णं च जं रिट्ठ रायारिहं जं च इण्डियन एवं सेगावइस्स उवर्णेति मत्यय-कथंजलि-पुडा, पुणरवि काऊन अंजलिं मत्वयमि पणया तुम्हेश्व सामिया देवयं व सरणागया मो, तुब्भं विसयवासिणो त्ति विजयं जंपमाणा सेणावइणा जहारिहं ठविय सक्कारिय विज्जियाणियत्ता सगाणि नगराणि पट्टणाणि अणुपविट्ठा । पञ्चागयसुसेणसेणावइकथं भरहसमवखं पाहुडऽप्पर्ण ५२५ ताहे सेगावई सविनय घलून पाहुडाई आभरणाणि भूसणाणि रमणाणि व पुणरवि तं सिधुणामधेनं उतिम्ये अह सासण-बले, तहेब भरहस्स रग्णो नित्रेएइ, णिवेद्दत्ता य अप्पिणिता या पाहुड़ाई सक्कारिय सम्माणिए सहरिसे विसज्जिए सगं पडमंडवमइगए । धम्मकहाणओगे पह तर पंगु सेनावई व्हाए जिमियत्सुतरागए समाने जाब सरस-गोसीस बंद मुक्त्ति गायसरीरे उपि पासाववरगए फुट्ट माह मुइंगमत्यएहिं बत्तीसइबद्धेहिं णा एहिं वरतरुणीसंपउत्तेहि उवणच्चिज्जमाणे उवणच्चिज्जमाणे उवगिज्जमाणे उवगिज्जमाणे उवलालि ( लभि ) ज्जमाणे उवलालि (लभि) ज्जमाणे महया पट्टा वासंतीलाल य घणमुइंग प्वाइय-रवेणं इट्ठे सद्द-फरिस रस रूव-गंधे पंचविहे माणुस्सर कामभोगे भुंजमाणे विहरइ ॥ सुसेणसेणावइकथं तिमिसगुहादारुग्घाडणं ५२६ तए णं से भरहे राया अण्णया कयाइ सुसेणं सेणावई सद्दावेइ, सदावित्ता एवं वयासी ! गच्छ णं खियामेव भो देवानुपिया । तिमिसगुहाए बाहिणिस्सस्स पच्चपिगाहित्ति । Jain Education International - तर णं से सुसेणे सेणावई भरहेणं रण्णा एवं वृत्ते समाणे हतुवित्तमाणंदिए- जावकरयलपरिग्गहियं० सिरसावत्तं मत्थर अंजलि 'कट्टु जाव पडिसुणेइ, पडिसुणित्ता भरहस्स रण्णो अंतियाओ पडिणिक्खमइ, पडिणिक्खमिता जेणेव सए आवासे जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता दब्भसंचारगं संथरद्द - जाव कयमालस्स देवस्स अट्टमभत्तं वारस्स कवाडे विहाडेहि विहाडिता मम एयमाणलियं For Private & Personal Use Only - - www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy