________________
१२०
धम्मकहाणुओगे पडमधे
व सस्सिरीयं णामेणं पुहवि विजय-संभं ति विस्सूयं लोगविस्सुयजसो पाउट आसरहं पोसहिए परवई तुरुते । तए णं से भरहे राया चाउग्धंटं आसरहं दुरूढे समाणे सेसं तहेव दाहिणाभिमुहे वरदामतित्येणं लवणसमुद्दं ओगाहइ - जाव से रहवरस्स कुप्परा उल्ला जाव - पीइदाणं से । णवरं चूडामणिं च दिव्यं उरत्थगेविज्जगं सोणियसुत्तगं esगाणि य तुडियाणि य जाव- दाहिणिल्ले अंतवाले जाव अट्ठाहियं महामहिमं करेंति, करिता एयमाणत्तियं पच्चपिणंति ।
-
·
·
-
भरहस्स पभासतित्थविजयो
५१७ एसे दिवे चक्करपणे वरदामतित्यकुमारस्य देवस्स अट्ठाहियाए महामहिमाए जिम्बत्ताए समाणीए आउह घरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे- जाव पूरंते चेव अंबरतलं उत्तरपच्चत्थिमं दिसिं पासतित्याभिमुपधाए पात्र होत्या ।
·
तए णं से भरहे राया तं दिव्वं चक्करयणं- जाव उत्तरपच्चत्थिमं दिसिं तहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्येणं लवणसमुहं ओगाइ, ओगाहिता जाब से रहवरस्स कुप्परा उल्ला- जाव- पीइदाणं से। णवरं मालं मउडिं मुत्ताजालं हेमजालं कडगाणि य तुडियाणि य आभरणाणि य सरं च णामाहयंकं पभासतित्योदगं च गिन्हइ, गिव्हित्ता जाव - पत्विमे पनासतिरवनेराए अहम्णं देवापियाणं विसवासी जाय पचवत्यमिल्ले अंतवाले से तहेब जाव अट्ठाहिया गिव्वता ॥
1
.
-
Jain Education International
भरहस्स सिन्धुदेवीकयं उवत्याणियं
५१८ तए णं से दिवे चक्करपणे पभासतित्थकुमारस्स देवस्स अट्ठाहियाए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिगिक्समद, पडिणिमत्ता जाव पूरेते व अंवरत सिंधूए महाणईए दाहिमिले कूलेणं पुरच्छिमं दिसिं सिंधुदेवोभवणाभिमु पचाए यानि होत्या ।
-
-
तए णं भरहे राया तं दिव्वं चक्करयणं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरत्यिमं दिसिं सिंधूदेवीभवणाभिमुहं पया पास, पासित्ता हट्टतुट्ठचित्तमाणंदिए तहेव - जाव जेणेव सिंधूए देवीए भवणं तेणेव उवागच्छइ, उवागच्छित्ता सिंधूए देवीए भवगस्म अदूरसामंते दुवाललजोयणायामं पवनोयपविच्छिष्णं वर-नगर-सारिण्यं विजयधावार-निवेस करे- जाव- सिंधुदेवीए अट्टमभत्त पगिण्हइ, परिहित्ता पोसहसालाए पोसहिए बंभयारी - जाव दग्भसंयारोबगए अट्टमभत्तिए सिंधुदेवं मनसि करेमाणे करेमाणे चिट्टद्द तए णं तस्स भरहस्स रण्णो अट्टमभत्तंसि परिणममाणंसि सिंधूए देवीए आसणं बसि पास पासिता जोहिं पज, पजिला भरहं रायं जहिणा आभोएड, चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था“उप्पण्णे खलु भो ! जंबुद्दीवे दोबे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी, तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सिंधूगं देवीनं भरहाणं राईणं उवत्याणियं करेलए तं गच्छामि नं अहं पि भरहस्त रम्णो उपत्याणियं करेमि " ति कट्टु कुंभट्टसहस्सं रयणचित्तं णाणा- मणि-कणग-रयण भत्ति चित्ताणि य दुवे कणग-भद्दासणाणि य कडगाणि य तुडियाणि य जाव- आभरणाणि य गेण्हs, गिन्हित्ता ताए उक्किट्ठाए जाव एवं वयासी -- "अभिजिए गं देवागुप्पिएहि केवलकप्पे भरहे बासे अहम्णं देवागुप्पियाणं विसयवासिणी, अहम्णं देवाणुप्पियाणं आणसिकिंकरी, तं पडिच्छंतु णं देवाणुपिया | मम इमं एयारूवं पीइवाणं" ति कट्टु कुंभद्रसहस्रं रयणचित्तं गाणामणिकणग- कडगाणि य- जाव सो चेव गमो जाव पडिविसज्जेइ ।
-
-
-
·
·
For Private & Personal Use Only
·
५१९ तए णं से भरहे राया पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणधरे तेणेव उवागच्छ उवागच्छित्ता पहाए, कययलिकम्मे सुद्धप्यावेसाई मंगलाई करवाई पवरपरिहिए अप्पमहन्याभरणालंकियसरीरे मम्मणपराओ पडिणिक्लम पडिणिक्aमित्ता जेणेव भोयणमंडवे तेणेव उवागच्छइ, उबागच्छित्ता भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं परियादियइ - जाव सीहासणवरगए पुरत्याभिमुहे णिसीयइ, णिसीइत्ता अट्ठारस सेनिप्पसेणीओ सद्दावेइ, सद्दावित्ता जाव अट्ठाहियाए महामहिमाए तमाणति पचति ॥
चलइ, तए णं सा सिंधुदेवी आसणं आभोडता इमे एयाख्ये अम्मथिए
.
www.jainelibrary.org