SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ तित्थयर सामण्णं ११३ समणस्स भगवओो महावीरस्स अगरसामंते उजाण अहोसिरे झाणकोटोबगए संजमेणं तवसा अप्पाणं भावमाने विहरइ ॥७॥ ४८१ तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायको ऊहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसढे संजायसंसए संजायको हल्ले समुपस समुप्यन्नस समुप्पनको महल्ले उठाए उडु उडाए उठेला जेणेव समणे भगवं महावीरे तेगेव उबागच्छर उबागच्छिता समणं भगव महावीर तिक्त आयाहिणपयाहि करेड करिता बह नमसद यास जाइदूरे सुस्समाणे णमंसमाणे अभिमुहे बिनएवं पंजलिउड़े पज्जुवासमाणे एवं वयासी ।। भगवई श० १ उ० १ । ओव० सु० ६२, ६३ । नमसिला ? ॥२॥ ४८२ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्या ||१|| ४८३ से केणटुणं भंते ! एवं वच्चइ - समणस्स भगवओ महावीस्स नव गणा, इक्कारस गणहरा हुत्था ४८४ समस्त भगवओ महावीरस्स नि बभूई अणगारे गोयम ( स ) गुणं पंच समसपाई बाद, मनिनए अगिभूई अणगारे गोयमणं पंच समसवाई जाए, कणीयसे अणगारे वाजभूई नामेणं गोयमगुणं पंच समणसवाई वाएद, बेरे अज्जवियत्ते भारद्दाए गुणं पंच समणसगाई वाएइ, थेरे अज्जसुहम्मे अग्गिवेसायणे गुत्तेणं पंच समणसयाइं वाएइ, थेरे मंडियपुत्तेवासिट्ठसगुत्तेणं अद्धुट्ठाई समणसयाइं वाएइ, थेरे मोरियपुत्ते कासवगुतेणं अट्ठाई समणसयाई वाएइ, थेरे अर्कए गोयमसले धेरे अवलभाया हारियायणगुत्तेगं एए बुणि वि बेरा तिष्णि तिष्णि समणसपाई बारे अजमेर-मेरे अजभासे, एए दृष्णि वि घेरा कोडिया गुणं तिष्णि तिष्णि समसमा बति । ४८५ से तेणटुणं अज्जो ! एवं बुच्चइ- समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्या ॥३॥ ४८६ सव्वे वि णं एए समणस्स भगवओ महावीरस्स एक्कारस वि गणहरा दुवालसंगिणो चउदसपुब्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भले अपागएवं कालगया जाव सन्यदुक्खपहीणा । ४८७ मेरे भूरे अमेय सिद्धिगए महावीरे पन्छा दृष्णि वि बेरा परिनिबुधा मे इमे अजलाए समा निधा विहरति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा, अवसेसा गणहरा निरवच्चा बुच्छिन्ना ||४|| ४८८ समणे भगवं महावीरे कासव । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी गाण | ४८९ थेरस्स णं अज्जलुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबूनामे थेरे अंतेवासी कासवगुत्तेणं । ४९० ररस में अजगामस्य कासवगतमा अजयभये मेरे अंतेवासी कण्वायगु । ४९१ थेरस्स णं अज्जप्पभवस्स कच्चायणसगुत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते । ४९२ थेरस्स णं अज्ञ्जसिज्जंभवस्स मणगपिउणो वच्छसगुत्तस्स अज्जजसभद्दे थेरे अंतेवासी लुंगियायण इइ गणहराइथेरावली समत्ता ॥ ॥५॥ रूप्पसूत अच्छेरगा ४९३ दस अच्छेरगा प०-तं०-उवसग्ग गम्भहरणं इत्यीतित्यं अभाविया परिसा, कण्हस्स अवरकंका उत्तरणं चंदसूराणं ॥ १ ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ य अट्ठसयसिद्धा, असंजएसु पूआ दस वि अनंतेण कालेनं २ ॥ १ "अम्हाणमइपाईणायरिसे एत्तिओ चेव पाढो लब्भइ जो 'अज्जभद्दबाहुणा इमस्स रयणा कया' अस्स पुट्ठि करे ।” इति मुनिवरत्रीपुष्टभिसम्पादिते 'कण्यसुत' ग्रन्थे टिप्नकम् ॥ Jain Education International ठाण० अ० १०। For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy