SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे थेरे णं मोरियपुत्ते पणसद्विवासाई अगारमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । सम० स० ६५, सु० २ । मंडियपुत्तस्स सामण्णपरियाओ ४७५ थेरे णं मंडियपुत्ते तीसं वासाइं सामण्णपरियायं पाउणित्ता सिद्ध बुद्धे-जाव-सव्वदुक्खप्पहीणे ॥ सम० स० ३०, सु० २। महावीरगणहराणं सव्वाऊ ४७६ थेरे णं इंदभूती बाणउई वासाई सव्वाउयं पालइत्ता सिद्धे बुद्धे-जाव-सव्वदुक्खप्पहीणे ॥ सम० स० ९२, सु० २। घेरे गं अग्गिभूई गणहरे चोवरि वासाइं सव्वाउयं पालइत्ता सिद्ध बुद्धे-जाव-दुक्खप्पहीणे ॥ सम० स० ७४, सु० १॥ थेरे णं मंडियपुत्ते तेसीइं वासाई सव्वाउयं पालइत्ता सिद्ध बुद्धे-जाव-सव्वदुक्खप्पहीणे ॥ सम० स० ८३, सु० २। थेरे णं मोरियपुत्ते पंचाणउई वासाई सब्बाउयं पालइत्ता सिद्ध बुद्धे-जाव-सव्वदुक्खप्पहीणे ॥ सम० स० ९५, सु० ४। थेरे णं अकंपिए अट्टहरि वासाई सव्वाउयं पालइत्ता सिद्ध बुद्धे-जाव-सव्वदुवखप्पहोणे ॥ सम० स० ७८, सु० २। थेरे णं अयलमाया बावरि वासाई सव्वाउयं पालइत्ता सिद्ध बुद्धे-जाव-सव्वदुक्खप्पहीणे ॥ सम० सु० ७२, सु० ४। भगवओ महावीरस्स गोयमगणहरे रायगिहे महावीरस्सागमणं ४७७ तेणं कालेणं तेणं समएणं रायगिहे नामं गयरे होत्या, वण्णओ, तस्स णं रायगिहस्स णगरस्स बहिया उत्तरपुरच्छिमे __ दिसीभाए गुणसिलए णाम उज्जाणे होत्था, सेणिए राया, चिल्लणा देवी ॥४॥ ४७८ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिसवरपुंडरीए पुरिस वरगंधहत्थीए लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपज्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए [धम्मदए] धम्मदेसए धम्मसारहीए धम्मवरचाउर तवक्कवट्टी अप्पडिहयवरनाणदंसणधरे वियदृछउमे जिणे जावए बुद्धे बोहए मुत्ते मोयए सव्वन्नू सव्वदरिसी सिवमयलमख्यमणंतमक्खयमम्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे - जाव - समोसरणं ॥५॥ ४७९ परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ॥६॥ इंदभूती गोयमो ४८० तेणं कालेणं तेणं समएणं समणरस भगवओ महावीरस्स जेठे अंतेवासी इंचभूती नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरससंठाणसंठिए वज्जरिसहनारायसंधयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छूटसरीरे संखित्तविउलतेयलेसे चोद्दसपुवी चउनाणोवगए सव्वक्खरसन्निवाई १. गाहाओ- बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई अ । एगं च सयं तत्तो, पणनउई चेव तेसीई ॥१॥ अट्टत्तरि च वासा, तत्तो बावत्तरिं च वासाइं । बाढेि चत्ता खलु, सव्वगणहराउयं एयं ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy