________________
धम्मकहाणुओगे पढमखंधे ३५६ तत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिम अंतरावासं वासावासं उवागए, तस्स णं
अंतरावासस्स जे से वासाणं चउत्थे मासे, सत्तमे पक्खे, कत्तियबहुले तस्स णं कत्तियबहुलस्स पन्नरसीपक्खणं जा सा चरिमा रयणी तं रणि च णं समणे भगवं महावीरे कालगए विइक्कंते समुज्जाए छिन्न-जाइ-जरा-मरण-बंधणे सिद्ध
बुद्धे मुत्ते अंतगडे परिनिव्वुड़े सव्वदुक्खपहीणे, ३५७ चंदे नाम से दोच्चे संवच्छरे, पोतिवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे नाम से दिवसे, उवसमि त्ति वि पबुच्चइ,
देवाणंदा नाम सा रयणी निरइ ति पबुच्चइ, अच्चे लवे, पुहुत्ते पाणू, थोवे सिद्धे, नागे करणे, सब्वट्ठसिद्ध मुहुत्ते,
साइणा नक्खत्तेणं जोगमुवागएणं कालगए विइक्कते-जाव-सव्वदुवखप्पहीणे । ३५८ जं रणि च णं समणे भगवं महावीरे कालगए -जाव- सव्वदुक्खप्पहोणे सा गं रयणी बहूहिं देहि य देवेहि य
ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया यावि होत्था । जं रयणिं च णं समणे भगवं महावीरे कालगए-जाव-सव्वदुक्खप्पहीणे सा गं रयणी बहुहिं देहि य देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उप्पिजलगमाणभूया कहकहगभूया यावि होत्था ।
महावीरस्सायुकालगणणा अंतिमोवदेसो य ३५९ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे
तीसं वासाई अगारवासमझे वसित्ता', साइरेगाई दुवालस वासाइं छउमत्यपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामन्न-परियायं पाउणित्ता', बावरि वासाई सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउय-नाम-गोत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुवीइक्कंताए तिहि बासेहिं अद्धनवमेहि य मासेहिं सेसएहि पावाए मज्झिामाए हत्थिपालगस्स रन्नो रज्जुगसभाए एगे अबीए छट्टणं भसेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलियंकनिसन्नेपणपन्नं अज्झायणाई कल्लाणफलविवागाई पणपन्नं अज्झायणाइं पावफलविवागाई, छत्तीसं च अपुटुवागरणाई वागरित्ता पघाणं नाम अायणं विभावेमाणे विभावेमाणे कालगए वितिक्कते समुज्जाए छिन्न-जाइ-जरा-मरण-बंधणे सिद्ध बुद्धे मुत्ते अंतकडे परिनिव्वुड़े सव्वदुक्खप्पहीणे ।
कप्प० सु० १४६ । गोयमस्स केवलं ३६० जं रणि च णं भगवं महावीरे कालगए-जाव-सव्वदुक्खप्पहीणे तं रणि च णं जेट्ठस्स गोयमस्स इंदभूइस्स अणगारस अंतेवासिस्स नायए पेज्जबंधणे वोच्छिन्ने अणंते अणुत्तरे -जाव- केवल-बर-नाण-दंसणे समुप्पन्ने ।
कप्प. सु० १२६ । गणरायकयोज्जोओ ३६१ ज रयणिं च णं समणे -जाव- सव्वदुक्खप्पहीणे तं रणि च णं नव मल्लई नव लिच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावसाए पाराभोयं पोसहोवबासं पटुवइंसु, गते से भावुज्जोए दब्बुज्जोयं करिस्सामो ।
कप्प० सु० १२७।
१ सम० स० ३०, सु०७। २ सम० स० ४२, सु० १ ३ सम० स० ७२, सु० ३। ४ सम० स० ८९, सु० २।
५ ठाणं, अ० १, सु० ७६। ६ ठाणं, अ० ६, सु० ५३१। ७ सम० स० ५५, सु० ४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org