SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ८७ महावीरचरियं निव्वाणाणंतरं भासरासीग्गहो तप्पभावा य ३६२ जं रयणिं च णं समणे-जाव-सम्बदुक्खप्पहीणे तं रयणिं च च णं खुड्डाए भासरासी महग्गहे दोवाससहस्सट्ठिई समणस्स भगवओ महावीरस्स जम्मनक्ख तं संकंते । कप्प० सु० १२८। ३६३ जप्पभिई च णं से खुड्डाए भासरासी महग्गहे दो बासतहपठिई समणस्त भगवओ महावीरस्स जम्मनक्खत्तं संकते तप्पभिइं च णं समणाणं निग्गंथाणं निग्गंथीणं य नो उदिए उदिए पयासक्कारे पवत्तति ॥ कप्प० सु० १२९ ३६४ जया णं से खुड्डाए-जाव-जम्मनक्षत्ताओ बौतिक्कंते भविस्सइ तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासक्कारे पवत्तिस्सति । कप्प० सु० १३०॥ निव्वाणाणंतरं संजमदराराहणा ३६५ जं रयणिं च णं समणे भगवं महावीरे कालगए-जाव-सव्वदुक्खप्पहीणे तं रणि च णं कुंथू अणुद्धरी नाम समुप्पन्ना जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छइ, जा अठिया चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हवमागच्छइ, जं पासित्ता बहूहिं निग्गंहिं निग्गंथीहि य भत्ताई पच्चक्खायाई । से किमाहु भंते ! अज्जप्पभिई दुराराहए संजमे भविस्सइ । कप्प० सु० १३१-१३२ । महावीरस्स समणाइसंपया ३६६ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामोक्खाओ चोइस समणसाहस्सीओ उक्कोसिया समण-संपया होत्था समणस्स भगवओ महावीरस्स अज्जचंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्या । समणस्स भगवओ महावीरस्स संख-सयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउट्ठि च सहस्सा उक्कोसिया समणोवासयाणं संपया होत्था । समणस्स भगवओ महावीरस्स सुलसा-रेवईपामोक्खाणं समणोवासियाणं तिण्णि सयसाहस्सीओ अट्ठारस य सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । ३६७ समणस्स णं भगवओ महावीरस्स तिन्नि सया चोद्दसपुब्बीणं अजिणाणं जिण-संकासाणं सव्वक्खर-सन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चोद्दसपुव्वीणं संपया होत्था । समणस्स णं भगवओ महावीरस्स तेरस सया ओहिनाणीणं अतिसेसपत्ताणं उक्कोसिया ओहिनाणीणं संपया होत्था । समणस्स णं भगवओ महावीरस्स सत्त सया केवलनाणीणं संभिन्न-वरनाणदंसण-धराणं उक्कोसिया केवलनाणिसंपया होत्था ३६८ समणस्स णं भगवओ महावीरस्स सत्त सया वेउवीणं अदेवाणं देविड्डिपत्ताणं उक्कोसिया वेउव्विसंपया होत्था । समणस्स णं भगवओ महावीरस्स पंचसया विउलमईणं अड्ढाइज्जेसु दीवेसु दोसु य समुद्देसु सग्णीणं पंचिंदियाणं पज्जत्तगाणं जीवाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईसंपया होत्था । १ सम० स० १४, सु० ४। २ सम० स०३६ सु०३ । ३ सम० स०३००, सु०४। ठाणं अ० ३, उ० ४, सु० २३० । ४ सम० स० ७००, सु० २। ५ सम० स० ७००, सु० ३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy