SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे केवलणाण-दसणुप्पत्ति ३२७ तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारसवासा वीइक्कंता, तेरसमस्स य वासस्स परियाए बट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे-वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं, सुम्वएणं दिवसेणं, विजएणं मुहुत्तेणं, हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं, पाईणगामिणोए छायाए, वियत्ताए, पोरिसीए, जंभियगामस्स णगरस्स बहिया णईए उजुवालियाए उत्तरे कूले, सामागस्स गाहावइस्स कट्टकरणंसि, वेयावत्तस्स चेइयस्स उत्तरपुरथिमे दिसीभाए, सालरुक्खस्त अदूरसामंते, उक्कुडुयस्स, गोदोहियाए आयावणाए आयावेमाणस्स, छट्टेणं भत्तेणं अपाणएणं', उड्ढंजाणुअहोसिरस्स, धम्मज्शाणोवगयस्स, झाणकोट्ठोवगयस्स, सुक्काणंतरियाए वट्टमाणस्स, निब्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणंते, अणुत्तरे, केवल-वर-णाण-दंसणे समुप्पण्णे ॥ से भगवं अरिहं जिणे जाए, केवली सव्वण्णू सव्वभावदरिसी, सदेवमणुयासुरस्स लोयस्स पज्जाए जाणइ, तं जहाआगति - जाव - रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाइं जाणमाणे पासमाणे, एवं च णं विहरइ ॥ आया० सु० २, अ० १५, सु. १०२०। देवागमणं ३२८ जणं दिवसं समणस्स भगवओ महावीरस्स णिव्वाणे कसिणे पडिपुण्णे अव्वाहए णिरावरणे अणंते अणुत्तरे केवल वर-णाण दसणे समुप्पण्णे तण्णं दिवसं भवणवइ-वाणमंतर-जोइसिय-विमाणवासिदेवेहि य देवीहि य ओवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देव-सण्णिवाते देव-कहक्कहे उप्पिंजलगभूए यावि होत्था ॥ आया० सु० २, अ० १५, सु० १०२२॥ कप्प० सु० १२१ । भवणवासी देवा आगया ३२९ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउन्भवित्था, काल-महाणील सरिस-णील-गुलियगवल-अयसिकुसुमप्पगासा वियसियसयवत्तमिव पत्तलनिम्मला ईसोसिय-रत्त-तंबणयणा गरुलायय-उज्जुतंगणासा ओयविय-सिलप्पवाल-बिंबफल-सण्णिभाहरोट्ठा पंडुर-ससि-सयल-विमल-णिम्मल-संख-गोखीर-फेण-दगरय-मुणालियाधवल-दंतसेढी हुयवह-णिद्धत-धोय-तत्त-तवणिज्जरत्ततल-तालु-जीहा अंजण-घण-कसिण-रुयग-रमणिज्ज-णिद्ध केसा वामेगकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसी-सिलिंध-पुप्फ-प्पगासाइं असंकिलिट्ठाई सुहुमाइं वत्थाई पवरपरिहिया वयं च पढमं समइक्कंता बिइयं च असंपत्ता भद्दे जोठवणे वट्टमाणा तलभंगय-तुडिय-पवर-भूसण-निम्मल-मणि-रयण-मंडियभुया दस-मुद्दा १. ठाणं अ० ६, सु० ५३१ । २. तस्स णं भगवंतस्स अणुत्तरेणं नाणेण, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुतरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं बीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तरेणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्च-संजम-तव-सुचरिय-सोवचइय-फलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स दुवालस संवच्छराई विइक्कंताई। तेरसमस्स संबच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीएं पक्खेण पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उजुवालियाए नईए तीरे वियावत्तस्स चेईयस्स अदूरसामंते सामागस्स गाहावइस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहियाए उक्कुडयनिसिज्जाए आयावणाए आयावेमाणस्स छठेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निब्वाधाए निरावरणे कसिणे पडिपुन्ने केवल-वर-नाण-दसणे समुप्पन्ने ।। कप्प० सु० १२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy