________________
७६
धम्मकहाणुओगे पढ़मखंधे १५. भगवं च एवं मन्नेसिं, सोवहिए हु लुप्पती बाले । कभ्मं च सव्यसो णच्चा, तं पडियाइवखे पावगं भगवं ॥ १६. दुविहं रूमिच्च मेहावी, किरियमक्खायणेलिसि गाणी । आयाण-सोयमतिवाय-सोयं, जोगं च सव्वसो पच्चा।।
३१० १७. अइवातियं अणाउट्टे, सयमण्णेसि अकरणयाए । जस्सित्योओ परिण्णाया, सव्वकम्मावहाओ से अदक्खू ॥
३११ १८. अहाकडं न से सेवे, सव्वसो कम्मुणा य अदक्खू । जं किंचि पावगं भगवं, तं अकुव्वं वियर्ड भुंजित्था ॥
१९. णो सेवती य परवत्थं, परपाए वि से ण भुंजित्था । परिवज्जियाण ओमाणं, गच्छति संखडि असरणाए । २०. मायणे असण-पाणस्स, णाणुगिद्धे रसेसु अपडिण्णे । अच्छिपि णो पमज्जिया, णोवि य कंड्यये मुणी गायं ॥
३१२ २१. अप्पं तिरियं पेहाए, अप्पं पिट्टओ उपहाए । अप्पं बुइए पडिभाणी, पंथपेही चरे जयमाणे ॥
२२. सिसिरंसि अद्धपडिवन्ने, तं बोसज्ज वत्थमणगारे । पसारित्तु बाहं परक्कमे, णो अवलंबियाण कंधंसि ॥
३१३ २३. एस विही अणुक्कतो, माहणेण
मईया । अपडिपणेग बोरेण, कासवेण महेसिणा ॥
-त्ति बेमि।। आया० सु० १, अ०९, उ०१ ।
भगवओ सेज्जा
३१४ १. चरियासणाई सेज्जाओ, एगतियाओ जाओ बुइयाओ । आइक्ख ताई सयणासणाई, जाइं सेवित्था से महावीरो॥
२. आवेसण-सभा-पवासु, पणियसालासु एगदा वासो । अदुवा पलियट्ठाणेसु, पलालपुंजेसु एगदा वासो ॥ ३. आगंतारे आरामागारे, गामे णगरे वि एगदा वासो । सुसाणे सुण्णगारे वा, रुक्खमूले वि एगदा वासो ॥
४. एहि मुणो सयहिं, समणे आसी पतेरसवासे । राइं दिवं पि जयमाणे, अप्पमत्ते समाहिए झाति ॥ ३१५ ५. णिई पि णो पगामाए, सेवइ भगवं उढाए । जग्गावती य अप्पाणं, ईसि साई यासी अपडिण्णे ॥
६. संबुज्झमाणे पुणरवि, आसिसु भगवं उट्ठाए । णिक्खम्म एगया राओ, बहिं चंकमिया मुहत्तागं ॥
३१६ ७. सयणेहिं तस्सुवसग्गा, भीमा आसी अणेगरूबा य । संसप्पगा य जे पाणा, अदुवा जे पक्खिणो उवचरंति ॥
८. अदु कुचरा उवचरंति, गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा, इत्थी एगतिया पुरिसा य ॥ ९. इहलोइयाई परलोइयाई, भीमाइं अगरूवाई । अवि सुब्भि-दुब्भि-गंधाई, सद्दाई अणेगरूबाई ॥ १०. अहियासए सया समिए, फासाइं विरूवरूवाइं । अरई रइं अभिभूय, रीयई माहणे अबहुवाई ॥ ११. स जोह तत्थ पुच्छिसु, एगचरा वि एगदा राओ। अव्वाहिए कसाइत्था, पेहमाणे समाहिं अपडिण्णे ॥
३१७ १२. अपमंतरंसि को एत्थ, अहमंसि त्ति भिक्खू आहट्ट । अयमुत्तमे से धम्मे, तुसिणीए सकसाइए झाति ॥
१३. जंसिप्पेगे पवेयंति, सिसिरे मारुए पवायते । तसिप्पेगे अणगारा, हिमवाए णिवायमेसंति ॥ १४. संघाडीओ पविसिस्तामो, एहा य समादहमाणा । पिहिया वा सक्खामो, अतिदुक्खं हिमग-संफासा ॥ १५. तंसि भगवं अपडिग्णे, अहे विधडे अहियासए दविए। णिक्खम्म एगदा राओ, चाएइ भगवं समियाए ॥
३१८ १६. एस विही अणुक्कतो, माहणेण मईमया । अपडिण्णण
वीरेण,
कासवेण महेसिणा ॥
--त्ति बेमि ॥ आया० सु० १, अ० ९, उ० २ ।।
भगवओ परीसह-उवसग्गा
३१९ १. तणकासे सोयफासे य, ते उकासे य दंस-मसगे य । अहियासए सया समिए, फासाई विरूवरूवाई ॥
२. अह दुच्चर-लाढमचारी, वज्जभूमि च सुब्भभूमि च । पंत सेज्जं सेविंसु, आसणगाणि चेव पंताई ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org