________________
महावीरचरियं
उम्मूलेमाणे उम्मूलेति, उम्मूलितमिति अप्पाणं मन्नति, तक्खणामेव बुवाति, तेगेव भवग्गहणणं सिज्शति - जाव - सव्वदुक्खाणं अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा धयकुंभं वा मधुकुंभं वा पासमाणे पासति, उप्पाडेमाणे उप्पाडेति उप्पाडितमिति अप्पाणं मन्नति, तक्खणामेव बुज्झाति, तेणेव भवग्गहणणं सिजाति - जाव - सव्वदुक्खाणं अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभ वा पासमाणे पासति, भिंदमाणे भिंदति, भिन्नमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, दोच्चे भवग्गहणे सियाति - जाव - सव्वदुक्खाणं अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं पउमसरं कुसुमियं पासमाणे पासति, ओगाहमाणे ओगाहति, ओगाढमिति अप्पाणं मन्नति, तक्खणामेव बुज्शति, तेणेव भवग्गहणणं सिज्झति, - जाव - सव्वदुक्खाणं अंतं करेति । इत्यो वा पुरिसे वा सुविणंते एगं महं सागरं उम्मीवीयोसहस्सकलियं पासमाणे पासति, तरमाणे तरति, तिण्णमिति अप्पाणं मन्नति, तक्खणामेव बुज्शति, तेणेव भवग्गहणेणं सिज्झति - जाव - सव्वदुक्खाणं अंतं करेति ।। इत्थी वा पुरिसे वा सुविणते एगं महं भवणं सब्वरयणामयं पासमाणे पासति, अणुप्पविसमाणे अणुप्पविसति, अणुप्पविट्ठमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेणं सिदाति - जाव - सव्वदुक्खाणं अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासति, द्रुहमाणे द्रुहति, दूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेणं सिवाति - जाव - सव्वदुक्खाणं अंतं करेति ।
भग० स० १६, उ०६, सु० ५७७ ।
भगवओ दीहतवो
भगवओ चरिया
३०६ १. अहासुयं वदिस्सामि, जहा से समणे भगवं उट्ठाय । संखाए तंसि हेमंते, अहुणा पव्वइए रीइत्था ॥
२. णो चेविमेण वत्थेण, पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥ ३. चत्तारि साहिए मासे, बहवे पाण-जाइया आगम्म । अभिरुज्झ कायं विहरिसु, आरुसियाणं तत्थ हिंसिंसु ॥ ४. संवच्छरं साहियं मासं, जं ण रिक्कासि बत्थगं भगवं । अचेलए ततो चाई, तं बोसज्ज वत्थमणगारे ॥
३०७ ५. अदु पोरिसिं तिरियं भित्ति, चक्खुमासज्ज अंतसो झाइ । अह चक्खु-भीया सहिया, तं "हता हंता" बहवे दिसु ॥
६. सयणेहिं वितिमिस्सेहि, इत्थीओ तत्थ से परिष्णाय । सागारियं ण सेवे, इति से सयं पवेसिया झाति ॥ ७. जे के इमे अगारत्था मीसोभावं पहाय से झाति । पुट्ठो वि णाभिभासिंसु, गच्छति णाइवत्तई अंजू ॥ ८. णो सुगरमेतमेगेसिं, णाभिभासे अभिवायमाणे । हयपुवो तत्थ दंडेहिं, लूसियपुवो अप्पपुण्णेहिं ॥ ९. फरसाइं दुत्तितिक्खाई, अतिअच्च मुणी परक्कममाणे । आघाय-णट्ट-गीताई, दंडजुधाई मुट्ठिजुद्धाई ॥ १०. गढिए मिहो-कहासु, समयंमि णायसुए विसोगे अदक्खू । एताई सो उरालाई, गच्छइ णायपुत्ते असरणाए ।
३०८ ११. अवि साहिए दुवे वासे, सीतोदं अभोच्चा णिक्खते । एगत्तगए पियिच्चे, से अहिण्णायदंसगे संते ॥
१२. पुढविं च आउकायं, तेउकायं च वाउकायं च । पणगाइं बीय-हरियाई, तसकायं च सव्वसो गच्चा ॥ १३. एयाई संति पडिलेहे, चित्तमंताई से अभिण्णाय । परिवज्जियाण विहरित्था, इति संखाए से महावीरे ॥
३०९ १४. अदु थावरा तसत्ताए, तसजीवा य थावरत्ताए । अदु सव्वजोणिया सत्ता, कम्मुणा कप्पिया पुढो बाला ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org