SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ महावीरचरियं महावीरस्स अभिग्गहो ३०० तओ णं समणे भगवं महावीरे पव्वइते समाणे मित्त-जाति-सयण-संबंधिवग्गं पडिविसज्जेति, पडिविसज्जेत्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ-"बारसवासाई बोसट्टकाए चत्तदेहे जे केइ उवसग्गा उप्पज्जंति, तं जहा-दिवा वा, -जावपज्जुवासेज्ज वा ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाइले अव्वहिते अद्दीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहिस्सामि खमिस्सामि अहियासइस्सामि ॥" आया० सु० २, अ० १५ मु० १०१६। महावीरस्स विहारो ३०१ तओ णं समणे भगवं महावीरे इमेयारूवं अभिग्गहं अभिगिण्हेत्ता बोसटुकाए चत्तदेहे दिवसे मुहत्तसेसे कम्मारं गामं समणुपत्ते । तओ गं समणे भगवं महावीरे वोसट्टचत्तदेहे अणुत्तरेणं णाणेणं जाव - अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वोरिएणं अगुत्तरेणं, संजमेणं, अणुत्तरेणं पग्गहेणं, अणुत्तरेणं संवरेणं, अणुत्तरेणं तवेणं, अणुत्तरेणं बंभचेरवासेणं, अणुत्तराए खंतोए, अगुत्तराए मोत्तीए, अणुत्तराए तुट्ठीए, अणुत्तराए समितीए, अणुत्तराए गुत्तीए, अणुत्तरेणं ठाणेणं, अणुत्तरेणं कम्मेणं, अणुत्तरेणं सुचरियसोवचइयफलपरिणिव्वाणमुत्तिमग्गणं अप्पाणं भावमाणे विहरइ । आया० सु०२, अ०१५, सु०१०१७ । » * परीसहजयो ३०२ एवं विहरमाणस्त जे केइ उवसग्गा समुपज्जिसु-दिव्वा वा-जाब-पज्जुवासेज्ज वा ते सव्वे उबसग्ग समुप्पन्ने समाणे अणाइले अव्वहिए अदीण-माणसे तिविहमणवयणकायगत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ आया० सु० २, अ० १५, सु० १०१८ । दससुविणाणं फलं ३०३ समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ता गं पडिबुद्धे, तं जहा १. एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धे । २. एगं च णं महं सुक्किलपक्खगं पुंसकोइलग सुविणे पासित्ता णं पडिबुद्धे । ३. एगं च णं महं चित्सविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता णं पडिबुद्धे । ५. एगं च णं महं सेयं गोवरगं सुविणे पासित्ता णं पडिबुद्धे । ६. एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं सुविणे पासित्ता णं पडिबुद्धे । ७. एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भूयाहिं तिण्णं सुविणे पासित्ता णं पडिबुद्धे । ८. एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासित्ता णं पडिबुद्ध । ९. एगं च णं महं हरिबेरुलियवण्णाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवढियं सुविणे पासित्ता णं पडिबुद्धे । १०. एगं च णं महं मंदरे पव्वए मंदरचूलियाए उबरिं सीहासगवरगयं अप्पाणं सुविणे पासिता णं पडिबुद्धे । ३०४ १. जण्णं समणे भगवं महावीरे एगं महं घोररूवदित्तघरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धे, तण्णं समणेणं भगवया महावीरेणं मोहणिज्जे मूलाओ उग्घाइए । २. जण्णं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं महावीरे सुक्कज्शाणोवगए विहरति । ३. जण्णं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं महावीरे विचित्तं ससमयपरसमइयं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परवेति दंसेति निदंसेति उवदंसेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy