SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ महावीर-चरिय २९४ तओ णं सक्के देविदे देवराया समणस्स भगवओ महावीरस्स जन्नुव्वायपडिए वयरामएणं थालेणं केसाइं पडिच्छइ, पडिच्छित्ता "अणजाणेसि भंते" त्ति कटु खीरोयसायरं साहरइ ॥ सामाइयचरित्त-पडिवज्जणं २९५ तओ णं समणे भगवं महावीरे दाहिणणं दाहिणं वामेणं वामं पंचमुट्टियं लोयं करेत्ता सिद्धाणं णमोक्कारं करेइ, करेत्ता, "सवं अकरणिज्जं पावकम्म," ति कटु सामाइयं चरित्तं पडिवज्जइ', सामाइयं चरित्तं पडिवज्जेत्ता देवपरिसं मणुयपरिसं च आलिक्ख-चित्तभूयमिव टुवेइ । आया० सु० २, अ० १५, सु० १०१२। १. संगहणी गाहाओ दिव्यो मणुस्सबोसो, तुरियणिणाओ य सक्कवयणेण । खिप्पामेव णिलुक्को, जाहे पडिवज्जइ चरित्तं । पडिवज्जित्तु चरित्तं, अहोणिसि सबपाणभूतहितं । साह?लोमपुलया, पयया देवा निसामिति ।। २. समणे भगवं महावीरे दक्खे दक्ख पतिन्ने पडिरूवे आलोणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेह जच्चे विदेहसूमाले तीसं वासाइं विदेहंसि कटु अम्मापिईहिं देवत्तगहि गुरुमहत्तरएहिं अब्भणुन्नाए समत्तपइन्ने पुणरवि लोयंतिएहिं जियकप्पिएहिं देहि ताहि इटाहि-जाव-वग्गूहि अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी"जय जय नंदा! जय जय भद्दा ! भदं ते जय जय खत्तियवरवसहा ! बुज्झाहि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकरं सबलोए सव्वजीवाणं भविस्सई ति" कट्ट जय जय सह पउंजंति । पुचि पि य णं समगस्स भगवओ महाबोरस्स माणुस्साओ गिहत्यधम्माओ अणुत्तरे आहोहिए अप्पडिवाई नाण-दसणे होत्था ।। तर णं समणे भगवं महाबोरे तेणं अगुतरेणं आहोहिएण नाण-दसणेणं अप्पणो निक्खमणकालं आभोएइ, अप्पणो निवमणकालं आभोइता चेच्चा हिरणं,-जाव- दाइयाणं परिभाएत्ता जे से हेमंताणं पढमे मासे, पढमे पक्खे, मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपखणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुब्बएणं दिवसेणं, विजएणं मुहुत्तेणं, चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखिय-चक्कियनंगलिय-मुहमंगलिय- बद्धमाणग-पूसमाणग-धंटियगणेहिं ताहिं इट्ठाहि-जाव-वग्गूहि अभिनंदमाणा अभिसंथुवमाणा य एवं वयासी - "जय जय नंदा ! जय जय भद्दा ! भदं ते अभग्गेहि णाणदंसणचरित्तेहिं अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म, जिअविग्धो वि य वसाहि तं देव ! सिद्धिमझा निहणाहि रागदोसमल्ले तवेणं धिइधणियबद्धकच्छे मद्दाहि अटुकम्मसन झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलोक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलं वरणाणं, गच्छ य मोक्खं परमपयं जिगवरोवदिठेणं मग्गेणं अकुडिलेणं, हंता परीसहचमूं । जय जय खत्तियवरवसहा ! बहूई दिवसाई, बहूई पक्खाई, बहूई मासाई, बहुई उऊई, बहूई अयणाई, बहूई संवच्छराई, अभोए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउ त्ति” कटु जय जय सई पउंजंति ।। तए णं समणे भगवं महावीरेनयणमालासहस्सेहि पेच्छिज्जमाणे पेच्छिज्जमाणे, वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे, हिययमालासहस्सेहिं अभिनंदिज्जमाणे अभिनंदिज्जमाणे, मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरुवसोहग्गगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साई समतिच्छमाणे समतिच्छमाणे, तंती-तल-ताल-तुडिय-गोय-वाइयरवेणं महुरेण य मणहरेण जयजयसद्दघोसमीसिएणं मंजुमंजुणा धोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सब्बिड्डीए सव्वजुईए सबबलेणं सब्ववाहणेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूतीए सव्वविभूसाए सब्बसंभमेणं सव्वसंगमेणं सव्वपगतीहि सव्वणाडएहि सव्वतालायरेहि सव्वोरोहेणं सव्व-पुप्फ-वत्थ-गंध-मल्लालंकार-विभूसाए सव्वतुडिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy