________________
धम्मकहाणुओगे पढमखंधे
णियंसावेत्ता हारं अद्धहारं उरत्थं एगावलिं पालंजसुत्त-पट्ट-मउड-रयणमालाई आविधावेति, आविधावेत्ता गंथिम-वेढिम-पूरिम-संधातिमेणं मल्लेणं कप्परुक्खमिव समालंकेति,
२९१ समालंकेता दोच्चपि महया वेउब्वियसमुग्धाएणं समोहण्णइ,
समोहणित्ता एगं महं चंदप्पभं सिवियं सहस्सवाहिणि विउच्वइ, तं जहाईहामिय-उसभ-तुरग-णर-मकर-विहग-वाणर-कुंजर-रुरु-सरभ-चमर-सदूलसीह-वणलय-विचित्तविज्जाहर-मिहुण-जुयल-जंत-जोगजुत्तं, अच्चीसहस्समालिणीयं, सुणिरूवित-मिसिमिसिंत-रूवगसहस्सकलियं, ईसिभिसमाणं, भिन्भिसमाणं, चक्खुल्लोयणलेस्सं, मुत्ताहलमुत्तजालंतरोवियं, तवणीय-पवरलंबूस-पलंबंतमुत्तदाम, हारहार-भूसणसमोणयं, अहियपेच्छणिज्ज, पउमलयभत्तिचित्तं, असोगलयभत्तिचित्तं, कंदलयभत्तिचित्तं, णाणालयभत्ति-विरइयं सुभं चारुकंतरूवं णाणामणिपंचवण्णघंटापडाय-परिमंडियग्गसिहरं पासादीयं दरिसणीयं सुरूवं ।।
अभिणिक्खमणं
२९२ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे-मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खणं,
सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, 'हत्युत्तराहि णक्खत्तेणं' जोगोवगएणं, पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, छठेणं भत्तेणं अपाणएणं, एगसाडगमायाए, चंदप्पहाए सिवियाए सहस्सवाहिणीए, सदेवमणुयासुराए परिसाए समणिज्जमाणेसमणिज्जमाणे उत्तरखत्तियकुंडपुर-संणिवेसस्स मज्झमझणं णिगच्छइ, णिगच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवागच्छइ, उजागच्छिता ईसिरयणिप्पमाणं अच्छुप्पेणं भूमिभागेणं सणियं-सणियं चंदप्पभं सिवियं सहस्सवाहिणिं ठवेइ, ठवेत्ता सणियं-सणियं चंदप्पभाओ सिवियाओ सहस्सवाहिणीओ पच्चोयरइ, पच्चोयरित्ता सणियं-सणियं पुरत्याभिमुहे सीहासणे णिसीयइ, आभरणालंकारं ओमुयइ । तओ गं बेसमणे देवे जन्नुब्वायपडिए समणस्स भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ ।
पंचमुट्ठिलोयकरणं २९३ तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ ।
१. संगहणी-गाहाओ
सीया उवणीया, जिणवरस्स जरमरणविप्पमुक्कस्स । ओसत्तमल्लदामा, जलथलयदिब्वकुसुमेहिं ।। सिवियाए मायारे, दिव्वं वररयणस्वचेवइयं । सीहासणं महरिहं, सपादपीढं जिणवरस्स ।। आलइयमालमउडो, भासुरबोंदी वराभरणधारी। खोमयवत्थणियत्थो, जस्स य मोल्लं सयसहस्सं । छठेणं उ भत्तेणं, अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुज्झतो, आरुह्इ उत्तमं सीयं ।।। सीहासणे णिविट्ठो, सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं, मणिरयणविचित्तदंडाहिं ।। पुचि उक्खित्ता, माणुसेहिं साहट्ठरोमपुलएहि । पच्छा वहंति देवा, सुरअसुरगरुलणागिंदा ।। पुरओ सुरा वहंति, असुरा पुण दाहिंणमि पासंमि । अवरे वहति गरुला, णागा पुण उत्तरे पासे ।। वणसंडं व कुसुमियं, पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं, इय गयणयलं सुरगणेहिं ।। सिद्धत्थवणं व जहा, कणियारवणं व चंपगवणं वा । सोहइ कुसुमभरेणं, इय गयणयलं सुरगणेहिं । वरपडहभेरिझल्लरि-संखसयसहस्सिएहि तूरेहिं । गयणतले धरणितले, तूर-णिणाओ परमरम्मो ।। ततविततं घणझुसिरं, आउज्जं चउविहं बहुविहीयं। वायंति तत्थ देवा, बर्हि आणट्टगसएहिं ।।
आया० सु० २ अ०१५, सु० १०११।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org