SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ महावीर-चरियं बारसाहदिवसे विउलं असग-पाण-खाइम-साइमं उवक्खडाविति, उवक्खडावित्ता मित्तनाइनियगसयणसंबंधिपरिजणं नायए य खत्तिए य आमंतेत्ता तओ पच्छा व्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिते भोयणवेलाए भोयणमंडवंसि सुहासणवरगया तेणं मित्त-नाइ-नियग-सयण-संबंधि-परिजणेणं नायएहि य सद्धि तं विउलं असणं, पाणं, खाइम, साइमं आसाएमाणा विसाएमाणा परि जमाणा परिभाएमाणा विहरति । वद्धमाणनामकरणं २८० जिमियभुत्तोत्तरागया वि य णं समाणा आयंता चोक्खा परमसुईभूया तं मित्तनाइनियगसयणसंबंधिपरिजणं नायए य खत्तिए य विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेंति सम्माणेति सक्कारिता सम्माणित्ता तस्सेव मित्तनाइनियगसयणसंबंधिपरिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी पुट्विं पि य णं देवाणुप्पिया! अम्हं एयंसि दारगंसि गन्भं वक्तंसि समाणंसि इमेयारूवे अब्भत्थिए चिंतिए-जाव-समुप्पज्जित्था। जप्पभिई च णं अम्हं एस दारए कुच्छिंसि गब्भत्ताए वक्कते तप्पभिई च णं अम्हे हिरण्णणं वड्ढामो सुवष्णणं धणेणं धण्णेणं-जाव-सावएज्जेणं पीइ सक्कारेणं अईव अईव अभिवड्डामो सामंतरायाणो वसमागया य तं जया णं अम्हं एस दारए जाए भविस्सए तया णं अम्हे एयस्स दारगस्सं एयाणुरूवं गोण्णं गुणणिप्फण्णं नामधिज्जं करिस्सामो बद्धमाणुत्ति तं होउ णं कुमारे बद्धमाणे नामेणं ।। कप्प० सु० ९६-१०३। बालसंवडढणं २८१ तओ णं समणे भगवं महावीरे पंचधातिपरिवुडे, तं जहा-१ खीरधाईए, २ मज्जणधाईए, ३ मंडावणधाईए, ४ खेल्ला वणधाईए, ५ अंकधाईए, अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकोट्टिमतले गिरिकंदरमल्लीणे व चंपयपायवे अहाणुपुव्वीए संबड्डइ । आया० सु०२, अ०१५, सु०९९६। जोवणं २८२ तओ णं समणे भगवं महावीरे विण्णायपरिणये विणियत्तबाल-भाव अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सद्द-फरिस-रस-रूव-गंधाई परियारेमाणे, एवं च णं विहरइ । आया० सु०२, अ०१५, सु०९९७ । १. जओ णं पभिइ समणे भगवं महावीरे तिसलाए खत्तियाणीए कुच्छिंसि गन्भं आहुए, तओ णं पभिइ तं कुलं विपुलेणं हिरणेणं सुवण्णेणं धणेणं धणेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अईव-अईव परिवड्ढइ ।।। तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमढं जाणेत्ता णिवत्तदसाहंसि वोक्कतसि सुचिभूयंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेंति विपुलं असण-पाण-खाइम-साइमं उवक्खडावेत्ता मित्त-णाति-सयण-संबंधिवग्गं उवणिमंतेति, मित्त-णाति-सयण-संबंधिवगं उवणिमंतेत्ता बहवे समण-माहण-किवण-वणिमग-भिच्छुडग-पंडरगातीण विच्छड्डेंति विगोवेंति विस्साणेति, दायारे (ए?)सु णं दायं पज्जभाएंति, विच्छड्डित्ता विगोवित्ता विस्साणित्ता दायारे (ए ?)सु ण दायं पज्जभाएत्ता मित्त-णाइ-सयण-संबंधिवग्गं भुजावेंति, मित्त-णाइ-सयण-संबंधिवग्गं भुजावेत्ता मित्त-णाइ-सयणसंबंधिवग्गेणं इमेयारूवं णामधेज कारवेंति-जओ णं पभिइ इमे कुमारे तिसलाए खत्तियाणीए कुच्छिंसि गब्भे आहुए, तओ णं पभिइ इमं कुलं, विउलेणं हिरण्णेणं सुवण्णेणं धणेणं घण्णेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अईव-अईव परिवड्ढइ, तो होउ णं कुमारे " वद्धमाणे"। आया० सु० २, अ० १५, सु० ९९५॥ कप्प० सु० १०३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy