SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे देवकय-अमयाइवासाई २७५ जण्णं यणि तिसला खत्तियाणी समगं भगवं महावीरं अरोया अरोयं पसूया, तण्णं रणि बहवे देवा य देवीओ यएगं महं अमवासं च, गंधवासं च, चुग्णवासं च, हिरण्णवासं च, रयणवासं च वासिंसु ॥ आया० सु०२, अ० १५, सु० ९९३। कप्प० सु० ९५॥ देवकयतित्थयरजम्माभिसेओ २७६ जण्णं रर्याग तिसला खत्तियागो समणं भगवं महाबोरं अरोया अरोयं पसूया, तणं रणि भवगवइ-वाणमंतर-जोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्त कोउगभूइकम्माई तित्थयराभिसेयं च करिसु ॥ आया० सु० २, अ० १५, सु० ९९३ । सिद्धत्थकयजम्मुस्सवो २७७ तए णं से सिद्धत्थे खत्तिए भवणवइ-वाणमन्तर-जोइस-वेमाणिएहि देहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पच्चू सकालसमयंसि नगरगुत्तिए सद्दावेइ नगरगुत्तिए सद्दावित्ता एवं बयासी"खिप्पामेव भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं करेह, चारगसोहणं करिता, मागुम्माणबद्धणं करेह, माणुम्माणवद्धणं करिसा कुंडपुरं नगरं सब्भितरबाहिरियं आसिय-सम्मज्जियोवलेवियं सिवाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापहपहेसु सित्तसुइसम्भट्ठरत्यंतरावगवीहियं मंचाइमंचकलियं नाणाविहरागभूसियज्यपडागमंडियं लाउल्लोइयमहियं गोसीस-सरसरत्तचंदण-बद्दरदिग्णपंचंगुलितलं उवचियचंदणकलसं चंदण-घड-सुकय-तोरण-पडिदुवारदेसभागं आसत्तोसत्त-विपुल-वट्ट-वग्धारियमल्लदाम-कलावं पंचवन्न-सरस-सुरहि-मुक्क-पुप्फपुंजोवयारकलियं कालागुरु-पवर-कुंदरुक्क-तुरुक्क-डज्शंत-धूव-मधधितगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं नड-नट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-पवग-कहग-पढक-लासक-आइंखग-लंख-मंख-तूणइल्लतुंबवीणिय-अणेगतालायराणुचरियं करेह कारवेह, करेत्ता, कारवेत्ता य जूयसहस्सं च, मुसलसहस्सं च उस्सवेह, उस्सवित्ता य मम एयमाणत्तियं पच्चप्पिणेह । तए णं ते णगरगुत्तिया सिद्धत्थेणं रना एवं वुत्ता समाणा हटुतुट्ठ - जाब - हियया करयल - जाव - पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं - जाब - उस्सवेत्ता जेणेव सिद्धत्ये राया तेणेव उवागच्छंति, उवागच्छित्ता करयल - जाव - कटु सिद्धत्थस्स रन्नो एयमाणत्तियं पच्चप्पिणंति । २७८ तए णं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता - जाव - सव्वोरोहेणं सव्वपुप्फगंधवत्थमल्लालंकार विभूसाए सव्वतुडियसद्दनिनाएणं महया इड्ढोए महया जुतीए महया बलेणं महया वाहणेणं महया समुदएणं मह्या वरतुडियजमगसमगप्पवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरव-मुइंग-दुंदुहि-निग्धोसणादितरवेणं उस्सुकं उक्करं उक्किट्ठ अदेज्ज अमेज्ज अभडप्पवेसं अडंडकोडंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंग अमिलायमल्लदाम पमुइयपक्कीलियसपुरजणजाणवयं दसदिवसटिइपडियं करेइ । तए णं से सिद्धत्थे राया दसाहियाए ठिइपडियाते वट्टमाणीए सइए य, साहस्सिए य, सयसाहस्सिए य, जाए य, दाए य, भाए य, दलमाणे य, दवाबमाणे य, सइए य, साहस्सिए य, सयसाहस्सिए य, लंभे पडिच्छेमाणे य, पडिच्छावमाणे य एवं बिहरइ । २७९ तए णं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइपडियं करेंति, तइए दिवसे चंदसूरस्स दंसणियं करिति, छठे दिवसे जागरियं करेंति, एक्कारसमे दिवसे विइक्कते निव्वत्तिए असुतिजातकम्मकरणे संपत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy