SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ महावीर चरियं जम्म-काले देवकयोज्जोयाई २७४ जणं राई तिला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया, तण्णं राई भवणवइ-वाणमंतर - जोइसिय-विमावासिदेवेहि य देवीहि य ओवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देव-सण्णिवाते देवकहक्क हे उप्पिजलगभूए पानि होत्या । ६५ जं रर्याणि च णं समणे भगव महावीरे नायकुलंसि साहरिए तं रर्याणि च णं नायकुलं हिरण्णेणं वड्ढित्था, सुवण्णेणं वड्ढित्था, एवं धणणं, धन्नेणं, रज्जेणं, रट्ठेणं, बलेणं, वाहणेणं, कोसेणं, कोट्ठागारेणं, पुरेणं, अंतेउरेणं, जणवएणं, जसवाएणं विस्था विपुल - धण - कणग- रयण-मणि-मोत्तिय संख-सिलप्पवाल-रत्तरयणमाइएणं पीइसक्कारसमुदए अब अई अभिवद्दत्था संतसारसावएज्जेणं आया० सु० २, अ० १५, सु० ९९२ ॥ कप्प० सु० ९४ । तर णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - जयमिव गं अम्ह एस दार कुच्छिसि गमता ते तप्यभि चणं अम्हे हिरोणं वदामो सुवणं म एवं घणे, घने, शेणं, रगं बलेणं, वाहणेणं, कोसेणं, कोट्टागारेणं, पुरेणं, अंतेउरेणं, जगवणं, जसवाएणं वदामो विपुल-वण-कणगरयण-मणि-मोत्तिय संख सिल प्पवाल- रत्तरयणमाइएणं संतसारसावएज्जेणं पिइसक्कारसमुदएणं अतीव अतीव अभिवड्ढामो । तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गोन्न गुणनिष्पन्न नामधिज्जं करिस्सामो 'वद्धमाणो' त्ति । समभव महाबीरे माउ-अणुकंपणाए निचले निष्कंदे निरयणं अल्सीण-पल्लीणगुप्ते या विहोत्या । तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे अज्झत्थिए जाव-संकप्पे समुप्पज्जित्था - "ह्डे मे से गन्भे, मडे में से गब्भे, एमे से गलिए मे से एस मे गर्भ पुव्वि एयति श्याणि नी एयति नि" कट्टु बोहतमणसंकष्या चितासोगसारं संपविट्ठा करनपत्यमुही अट्टज्झागोबनवा भूमिगमविया शिवाय । तं पिय सिद्धत्थरायभवणं उवरय-मुइंग-तंती- तल-ताल- नाडइज्ज-जणमणुज्जं दीणविमणं विहरड़ । , तणं समने भगवं महावीरे मऊ अवमेारूपं अत्यं परिययं मनोवयं संप्पं समुपण विजाणित्ता एगदेसेणं एप तए णं सा तिसला खत्तियाणी हट्टतुटु-जाव-हिया एवं वयासि - - "नो लुगडे-जामो मलिए मे गन्ने पुचिनो एव वाण एव ति कह जाव एवं विहरङ्ग । तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ Jain Education International "नो खलु मे कप्पद अम्मापिएहि जीवतेहि मुंडे भवित्ता अगरवासानो अनगारियं पव्वतए"। तरणं सा तिला यतियाणी हावा कपबनिकम्मा कपकोउयमंगळपायन्त्तिा सव्वालंकारभूरिया व गन्नाइसहि नाइउण्हेहि नाइतितेहि नाइक एहि नाइकसाइएहि नाइअंबिलेहि नाइमहुरेहि नातिनिद्धेहि नातिलुक्खेहिं नातिउल्लेहि नातिकेहि उभयमाणसुहिं भोयण च्छायण-गंध-मल्लेह ववगय-रोग-सोग मोह-भय-परित्तासा जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तं देते य काले य आहारमाहारेमाणी विवित्तमउएहि सयणासणेहि पइरिक्कसुहाए मणोणुकूलाए विहारभूमीए पसत्थदोहला संपुन दोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला विणीयदोहला सुहंसुहेणं आसयइ सयति चिट्ठ निसी तु सहसणं तं गर्भ परिवह तेणें काले ते समपुर्ण सम भगवं महावीरे के से गिह्माणं पढने मासे दोच्ये पक्से वित्तसुद्धे तस्स णं चित्तमुदस्स तेरसीदिवसैंण नयष्णं मासाणं बहुपडिपुन्नाणं अवद्यमान व राहंदियाण विनताण उच्चाणते हे पढमे चंदजोगे सोमा दिसावितिमिरासु विमुद्धानु जतिएसु सव्यसउणे पाहणाणुकृतंन्ति भूमिसम्पति माध्यंसि पातंसि निष्पष्णमेदिणसि कालंसिपमुदितपक्कीलिएसु जणवएस पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहि नक्खत्तेणं जोगमुबागएणं आरोग्ग दारयं पयाया । For Private & Personal Use Only कप्प० सु० ३२-९३ । www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy