SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ६४ धम्मकहाणुओगे पढमखंधे तत्थ ण देवाणुप्पिया ! अरहंतमातरो वा, चक्कवट्टिमायरो वा, अरहतंसि वा, चक्कहरसि वा, गब्भं वक्कममाणंसि एतेसि तोसाए महामुविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुज्झंति, तं जहा-गाहा- गयवसह -जाव-सिहि च । वासुदेवमायरो वा वासुदेवंसिं गन्भं वक्कममाणंसिं एएसिं चोद्दसण्हं महासुविणाणं अण्णतरे सत्त महासुविणे पासित्ता णं पडिबुज्ांति । बलदेवमायरो वा, बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोइसण्ह महासुविणाण अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झांति । मंडलियमायरो वा मडलियंसि गभं वक्ते समाणे एएसिं चोद्दसण्हं महासुविणाणं अन्नयर एगं महासुविणं पासित्ता णं पडिबुज्ांति । [भग० स० १६ उ० ६, सु० ७६-९० ।] इमे य ण देवाणुप्पिया ! तिसलाए खत्तियाणीए सुविणा दिट्ठा,-जाव-मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुविणा दिट्ठा, तं जहाअत्थलाभो देवाणुप्पिया ! -जाव- सुक्खलाभो देवाणुप्पिया! रज्जलाभो देवाणुप्पिया !, एवं खलु देवागुप्पिया ! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं विइक्कंताणं तुम्हें कुलकेउं-जाव- दारयं पयाहिइ । से वि य ण दारए उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सुरे वीरे विक्कंते वित्थिण्ण-विपुल-बलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तिलोक्कनायए धम्मवरचक्कवट्टी, तं ओराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा-जाव-आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगलकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा । तए णं से सिद्धत्थे राया तेसि सुविणलक्खणपाढगाणं अंतिए एयम8 सोच्चा निसम्म हट्टत?-जाव-हियए करयल-जाव- ते सुविणलक्खणपाढगे एवं वयासी-- "एवमेयं देवाणुप्पिया ! -जाव- इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमठे से जहेयं तुब्भे वयह त्ति” कट्टु ते सुविणे सम्म विणएणं पडिच्छइ, ते सुविणे पडिच्छित्ता ते सुविणलक्वणपाढए ण विउलेणं पुष्फ-गंध-वत्थ-मल्लालंकारेण सक्कारेइ सम्माणेइ, सक्कारित्ता सम्माणित्ता विपुलं जीवियारिहं पीइदाणं दलयति, विपुलं जीवियारिहं पीइदाणं दलइत्ता पडिविसज्जेइ । तए णं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्ठ इ, सीहासणाओ अब्भुट्टित्ता जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तिसलं खत्तियाणी एवं वयासी-- "एवं खलु देवाणुप्पिए ! सुविणसत्थंसि बायालीसं सुविणा -जाव -एगं महासुविणं सुविणे पासित्ता णं पडिबुज्झांति । इमे य णं तुमे देवाणुप्पिए ! चोदस महासुविणा दिट्ठा, तं जहा--गाहा-गयवसह-जाव-सिहिं च । ओराला णं तुमे-जाव-जिणे वा तेलोक्कनायए धम्मवरचक्कवट्टी ।।" तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रन्नो अंतिए एयमट्ठं सोच्चा निसम्म हठ्ठलुट्ठा-जाव-हियया करयल-जाव- ते सुविणे सम्म पडिच्छइ। सम्म पडिच्छित्ता सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणि-रयण भत्ति-चित्ताओ भद्दासणाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरियं अचवलं असंभताए अविलंबियाए रायहंस-सरिसीए गईए जेणेव सते भवणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सयं भवणं अणुपविट्ठा । जप्पभिई च ण समणे भगव महावीरे तं नायकुलं साहरिए तप्पभियं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाइं इमाई पुरापोराणाई महानिहाणाई भवंति, तं जहापहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराई उच्छन्नसामियाई उच्छन्नसे उकाई उच्छन्नगोत्तागाराई गामाऽऽगर-नगर-खेडकब्बड-मडंब-दोगमुह-पट्टणासम-संवाह-सन्निवेसेसु सिंघाडएसु वा, तिएसु बा, चउक्केसु बा, चच्चरेसु वा, चउम्मुहेसु वा, महाप हेसु वा, गामट्ठाणेसु वा, नगरट्ठासुणे वा, गामनिद्धमणेसु बा, नगरनिद्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा सुसाण-सुन्नागार-गिरिकंदर-संति-सेलोबट्ठाणभवण-गिहेसु वा सन्निक्खित्ताई चिट्ठति ताई सिद्धत्थरायभवणंसि साहरंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy