SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ महावीर-चरियं वरकडग-तुडिय-थंभियभुए अहियरूवसस्सिरीए कुंडलउज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे मुद्दियापिंगलंगुलीए पालंबपलंबमाणसुकयपडत्तरिज्जे नाणामणि-कणग-रयण-विमल-महरिह-निउणोविय-मिसिमिसिंत-विरइय-सुसिलिट्ठ-विसिट्ठ -लट्ठ-आविद्ध-वीरवलए । कि बहुणा? कप्परुक्खते चेव अलंकियविभूसिए नरिदे सकोरिटमल्लदामेणं छत्तेणं घरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं मंगलजयसद्दकयालोए अणेग-गणनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुंबिय-मंति-महामंति-गणग-दोवारियअमच्च-चेड-पीढमद्द-णगर-निगम-सेट्ठि-सेणावइ-सत्थवाह-दुय-संधिपालसद्धि संपरिवुडे धवलमहामेह-निग्गए इव गहगणदिप्पंतरिक्ख-तारागणाण मज्झे ससि व्व पियदसणे नरवई मज्जणघराओ पडिनिक्खमइ । मज्जणधराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे निसीयइ, निसीइत्ता अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठभद्दासणाई सेयवत्थपच्चत्थुयाई सिद्धत्थय-कय-मंगलोवयाराई रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणि-रयण-मंडियं अहियपेच्छणिज्ज महग्धवर-पट्टणुग्गयं सहपट्टभत्तिसतचित्तमाणं ईहामिय-उसह-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्तं अभितरियं जबणियं अंछावेइ, अंछावेत्ता नाणामणि-रयण-भत्तिचित्तं अत्थरयमिउमसूरगोत्थयं सेयवत्थपच्चत्युयं सुमउयं अंगसुह-फरिस गं विसिट्ठ तिसलाए खत्तियाणीए भद्दासणं रयावेइ । भद्दासणं रयावित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! अठंग महानिमित्त-सुत्तत्थपारए विविह-सत्थ-कुसले सुविणलक्खणपाढए सद्दावेह । तए णं ते कोडुबियपुरिसा सिद्धत्थेणं रत्ना एवं वुत्ता समाणा हट्ठा-जाव-हययिया करयल-जाव-पडिसुणेति पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडग्गामं नगर मज्झं मज्झेण जेणेव सुमिण-लक्खण-पाढगाणं गिहाइं तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सुविण-लक्खण-पाढए सद्दाविति । तए णं ते सुविण-लक्खण-पाढगा सिद्धत्थस्स खत्तियस्स कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठ-जाव-यिया व्हाया कयबलिकम्मा कय-कोउय-मंगल-पायच्छित्ता सुद्धप्पावेसाइं मंगलाई वत्थाई पवराई परिहिया अप्प-महग्घाभरणालंकिय-सरीरा सिद्धत्थकहरियालिय कय-मंगलमुद्धाणा सरहिं सएहिं गेहेहितो निग्गच्छति । निग्गच्छित्ता खत्तियकुंडग्गामं नगर मज्झमझेणं जेणेव सिद्धत्थस्स रिनो भवण-वर-वडिसग-पडिदुवारे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता भवण-वर-वडिसग-पडिदुवारे एगयओ मिलंति, एगयओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करतलपरिग्गहियं-जाव-कटू सिद्धत्थं खत्तियं जएण विजएणं वद्धाविति । तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रन्ना वंदिय-पूइय-सक्कारिय-सम्माणिया समाणा पत्तेयं पत्तेयं पुव्वण्णत्थेसु भद्दासणेसु निसीयंति । तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावित्ता, पुप्फ-फल-पडिपुन्न-हत्थे परेणं विणएणं ते सुमिणलक्खणपाढए एवं वयासि"एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि-जाव-सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे ओराले-जाव-चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा । तं जहा–गाहा-गय उसभ-जाव-सिहि च । तं एतेसिं चोदसण्हं महासुमिणागं देवाणुप्पिया ! ओरालाणं-जाव-के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं ते सुमिगलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयम?' सोच्चा निसम्म हट्ठ-जाव-हियया ते सुविणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, ईहं अणुपविसित्ता अन्नमनेणं सद्धिं संलाविति, संलावित्ता तेसिं सुविणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स रन्नो पुरओ सुविणसत्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी"एवं खलु देवाणुप्पिया ! अम्हं सुविण सत्थे बायालीसं सुविणा, तीसं महासुविणा, बावरि सव्वसुविणा दिट्ठा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy