SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ महावीरचरिवं मुत्तासमुज्जलं जलंतदिव्वदामं हामिग-उसभ तुरग नर-मगर- विहग वालग किन्नर - रुरु- सरभ-चमर संसत्त- कुंजर - वणलयमलय-भत्तिवित्तं न्यवमाण संपुष्ययो नि जलपण-विजल-जलहर-मज्जिय-सहाणुणादिणा देवहि-महारर्ण धूमपमर्पत-गंवाभिरामं निवालो सेयं सेवप्यभं समवि जीवन पर कालागरुपवर मुरखराभिरामं पिन्छ सा सातोयभोगं विमानव कुंडरी ॥१२॥ ६१ तत्र पुगो पुलग वेरिंदनील-सासग - कक्केयण लोहियक्ख मरगय-मसारगल्ल- पवाल- फलिह-सोगंधिय-हंसगब्भ- अंजण- चंदप्पभवररयण-महियलपट्टियं गगणमंडल से पभासतं गं मेरुगिरि-गा पिच्छा सा रयणनियररासि |१३| सिहं साल-पिंगल-मपय परिसिच्यमाण- निळून गपगाइय-जलत जानुज्जलाभिरामं तरतमजोगेहिं जालपयरेहिं अण्णमणमिव अणुपइण्णं पेच्छइ जालुज्जलणगं अंबरं व कत्थइपयंतं अइवेगचंचलं सिहिं ॥ १४ ॥ ] एमेते एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दट्ठूण सयणमज्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइयंगी । गाहा एए पोट्स सुमिणे, सब्बा पासे तित्ययरमाया । जं रमणि बक्कमई, कृष्छिसि महावतो अरहा ॥१॥ तए णं सा दिखना खतिवाणी इमेवा ओराने बोट्स महासुनिने पासिता परिबुद्धा समाणी दु-जावया धाराहयक लंबपुप्फगं पिव समूससियरोमकूवा सुमिणोग्गहं करेइ, सुमिणोग्गहं करिता सयणिज्जाओ अब्भुट्ठेइ, सणिज्जाओ अता पायपीठातो पचोरुहर पच्चोरुहिता अतुरियं अचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सर्याणिज्जे जेणेव सिद्धत्थे खत्तिएं तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहि इट्टाहि कंताहि पियाहि मणुन्नाहि मणामाहिं ओरालाहि कल्लाणाहि सिवाहि धन्नाहि मंगलाहि सस्सिरियाहि हिययगमणिज्जाहिं हियय- पल्हायणिज्जाहि मिय-महुर-मंजुलाहिं गिराहि संलवमाणी संलवमाणी पडिबोइ । तए णं सा तिसला खत्तियाणी सिद्धत्थेणं रन्ना अब्भगुण्णाया समाणी नाणामणि रयण भत्तिचित्तंसि भद्दासांसि निसीयइ, निसीइत्ता आसत्या वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहि इट्ठाह - जाव -संलवमाणी संलवमाणी एवं वयासी एवं खलु अहं सामी अज्ज हंसि तारिससि सवणिज्जंसि वनओ-जावडबुडा जहा गाहा गयवसह जावसिहि च । तं एतेसि सामी ! ओरालाणं चोद्दसह महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठचित्ते आनंदिए पी मणे परमसोमसिए हरिस-यस-विसप्पमाण हिवए बाराह्य नीव सुरहि-कुसुम-मालय- रोमकूबे ते सुमिणे ओहिति ते सुमिणे ओगिण्हित्ता ईहं अणुपविसइ, ई अपविसित्ता अप्पणो साहाविएणं मइपुव्वएण बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थोग्गहं करेइ, त्यहं करिता तिलाखत्तियाणीं ताहि इट्ठाहि-जाव-मंगल्लाहिं मियमहुरसस्सिरीयाहि वग्गूहिं संलवमाणे संलवमाणे एवं वयासी" ओराला गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, एवं सिवा धन्ना मंगल्ला सस्सिरीया आरोग्यदीहाउय-कल्याण मंगलकारा गं तुमे देवापिए । सुमिणा दिडा ! तं जहा अत्पलाभो देवापिए भोगलामो देवानुष्पिए पुतलामो देवाणुम्पिए! सोक्लामो देवागुथिए! रज्जलाभो देवापिए! एवं खलु तुमं देवाप्पिए ! नवहं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं विइक्कंताणं अम्हं कुलकेउं अम्हं कुलदीपस्य कुलडिस कुलतिलयं कुलकितिकर कुलवित्तिकरं कुलदिणय कुलबहार कुलनंदिकरं कुलजसकर कुलपायचं कुणकरं सुकुमायाणिचार्य अही संपुन वेदियसरीरं गंज-गुणोवेयं माम्माण यमाण-परिवृन्तसुजाय सव्वंग- सुंदरंग ससिसोमाकारं कंतं पियं सुदंसणं दारयं पयाहिसि" ।। सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कंते विच्छिन्न- विउल- बलवाहणे रज्जवई राया भविस्सड, तं जहा ओराला पं तुमे देवाएि सुमिया दिद्वा-जाव-दो पि तच्च पि अणुवृहद वाणं सा तिला खतवाणी सिद्धत्वस्तरशो अंतिम सोम्यानिसम्म बुडा जाब-हिया करयपरियि वसनहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy