SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ महावीर-चरियं जम्म-कल्लाणयकालो २७३ तेणं कालेणं तेणं समएणं तिसला खत्तियाणी अह अण्णया कयाइ णवण्हं मासाणं बहुपडिपुण्णाणं, अट्ठमाणं राइंदियाणं बीतिक्कंताणं, जे से गिम्हाणं पढमे मासे, दोच्चे पक्खे-चेत्तसुद्धे, तस्सणं चेत्तसुद्धस्स तेरसीपक्खणं, हत्युत्तराहि नक्खत्तेणं जोगोवगएणं समणं भगवं महावीरं अरोया अरोयं पसूया ।। आया० सु० २, अ० १५, सु० ९९१ सुहे पोग्गले पक्खिवइत्ता समणं भगवं महावीरं अव्वाबाह अब्वाबाहेणं तिसलाए खत्तियाणीए कुच्छिसि गब्भत्ताए साहरइ । जे वि य णं ते तिसलाए खत्तियाणीए गन्भे तं पि य णं देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए साहरइ, साहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए । उक्किट्ठाए तुरियाए चवलाए जइणाए उद्ध्याए सिग्धाए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमज्झेणं जोयणसाहस्सोएहि विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवडिसए विमाणे सक्कंसि सीहासणंसि सक्के देविदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एयमाणत्तियं खिप्पामेव पच्चप्पिणइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोय बहुलस्स तेरसीपक्खेणं बासीइराइदिएहिं विइक्कतेहिं तेसीइमस्स राइदियस्स अंतरा वट्टमाणे हियाणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्टेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधर सगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवसगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिद्धसगोत्ताए पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएण अव्वाबाहं अव्वाबाहेणं कुच्छिसि साहरिए । समणे भगवं महावीरे तिण्णाणोवगए आवि होत्था, साहरिज्जिस्सामि त्ति जाणइ, साहरिज्जमाणे जाणइ, साहरिएमि, त्ति जाणइ । कप्प० सु० २०-३१। १. जं रयणिं च णं समणे भगव महावीरे देवाणंदाए माहणीए जालधरसगोत्ताए कुच्छोओ तिसलाए खत्तियाणीए बासिट्ठसगोत्ताए कुच्छिसि गब्भत्ताए. साहरिए तं रयणि च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूबे ओराले-जाव-सस्सिरीए चोद्दस महासुमिणे तिसलाए खत्तियाणीए हडे त्ति पासित्ता णं पडिबुद्धा। जं रयणिं च णं समणे भगव महावीरे देवागंदाए माहणोए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिंसि गब्भत्ताए साहरिए तं रयणि च णं सा तिसला खत्तियाणी तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियघट्टमट्ठ विचित्तउल्लोयतले मणि-रयण-पणासियंधयारे बहुसम-सुविभत्त-भूमि भागे पंचवण्ण-सरस-सुरहि-मुक्कपुप्फ-पुंजोवयारकलिए कालागरु-पवर-कुंदुरुक्क-तुरुक्क-डज्झत-धूव-मघमघेत-गंधुद्धयाभिरामे सुगंधवरगंधगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिज्जसि सालिंगणवट्टिए उभओ बिब्बोयणे उभओ उन्नये मज्झे णयगंभीरे गंगा-पुलिण-वालु-उद्दाल -सालिसए-तोय-वियखोमिय-दुगुल्ल-पट्ट-पडिच्छन्ने सुविरइय-रयत्ताणे रत्तंसुय-संवुए सुरम्मे आयीणग-रूय-बूर-नवणीय-तूलफासे सुगंध-वर-कसुम-चुण्णसयणोवयारकलिए पुनरत्तावरत्त-कालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे ओराले चोहस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहा-- गय-वसह-सीह-अभिसेय, दाम-ससि-दिणयरं झयं-कुंभं । पउमसर-सागर-विमाण-भवण-रयणुच्चय-सिहि च ।।१।। तए णं सा तिसला खत्तियाणी तपढमयाए-तओ य चउदंतमूसिय-गलिय-विपुल-जलहर-हार-निकर-खीरसागर-ससंक किरणदगरय-रयय-महासेल-पंडरतरं समागय-महुयर-सुगंध-दाणवासिय-कवोलमूलं, देवराय-कुजरं वरप्पमाणं पेच्छइ, सजलघण-विपुल -जलहर-गज्जिय-गंभीर-चारु-घोसं इभं सुभं सव्वलक्खणकयंबियं वरोरु ।। तओ पुणो धवल-कमलपत्त-पयराइरेगरूवप्पभं पहासमुदओवहारेहि सव्वओ चेव दीवयंत अइसिरिभर-पिल्लणा-विसप्पत-कंतसोहंत- चारु-ककुहं तणुसुइ-सुकुमाल-लोमनिद्धच्छविं थिर-सुबद्ध-मंसलोवचिय-लट्ठ-सुविभत्त-सुंदरंग पेच्छइ, घण-वट्ट-लट्ठ उक्किट्ठ -विसिठ्ठ-तुप्पग्ग-तिक्खसिंग दंतं सिवं समाणसोभंतसुद्धदतं वसभं अमियगुण-मंगलमुहं ।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy