SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे जे वि य णं से निसलाए खत्तियागोए गम्भे तं पि य णं देवाणंदाए माहणीए, जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए साहरावित्ताए त्ति कटु एवं संपेहेइ, एवं संपेहित्ता हरिणेगमेसि पायत्ताणियाहिवइं देवं सद्दावेइ, हरिणेगमेसिं पायत्ताणियाहिवई देवं सद्दावित्ता एवं वयासोएवं खलु देवागुखिया ! न एयं भूयं, न एयं भव्वं, न एवं भविस्सं, जन्नं अरहंता बा-जाव-भिक्खागकुलेसु वा आयाइसु वा आयाइंति वा, आयाइस्संति वा । एवं खलु अरहता वा-जाव-हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा, आयाइंति वा, आयाइस्संति वा । अस्थि पुग एस भावे लोगच्छेरयभूए अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं विइक्कंताहि समुप्पज्जति, नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेयस्स अणिज्जिन्नस्म उदएणं जन्नं अरहंता वा- जाव-भिक्खागकुलेसु वा, आयाइंसु वा, आयाइंति वा, आयाइस्संति वा नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिसु वा, निक्खमंति वा, निक्खमिस्संत्ति वा । अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहेवासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणोए जालंधरसगोत्ताए कुच्छिसि गन्भत्ताए वक्कते । तं जीयमेयं तीयाच्चुप्पण्णमणागयाणं सकाणं देविंदाणं देवराईणं अरहंते भगवंते तहप्पगारेहितो बा, अंतकुलेहितो वा -जाव-हरिवंसकुलेसु वा अग्णयरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु साहावित्तए । तं गच्छ गं तुम देवागुनिया ! समग भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माणस्स कोडालसगोत्तस्स भारियाए देवागंदाए माहणोए जालंधरसगोत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवसगोतस्स भारिवाए तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि गम्भताए साहराहि, साहरित्ता मम एयमाणत्तियं विप्पमेव पच्चविणाहि ।। तए णं से हरिणेगमेसी पायताणियाहिवई देवे सक्केणं देविदेणं देवरन्ना एवं वुत्ते समाणे हट्टे-जाब-हयहियए करयल-जाव-त्ति कटु एवं जं देवो आणवेइ त्ति आणाए विणएणं वयणं पडिसुणेइ, वयणं पडिसुणित्ता सक्कस्स देविंदस्स देवरन्नो अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता उत्तरपुरच्छिमदिसीभागं अवक्कमइ, अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणइ, वेउब्वियसमुग्धाएणं समोहणइत्ता, संखेज्जाई जोयणाई दंडं निसिरइ, तं जहारयणाणं बयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणं जोइरसाणं अंजणाणं अंजणपुलयाणं रययाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ, परिसाडित्ता अहासुहुमे पोग्गले परियादियति । परियादित्ता दोच्चं पि वेउब्वियसमुग्धाएणं समोहणइ, समोहणित्ता उत्तरवेउब्वियं रूवं विउव्वइ, उत्तरवे उब्वियं रूवं विउविता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जयणाए उद्ध्याए सिग्धाए दिव्वाए देवगईए वीयीवयमाणे वीतीवयमाणे तिरियमसंखेज्जाणं दीवसमुद्दाण मज्मज्झेणं जेणेव जंबुद्दीवे दीवे जेणेब भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ, तेणेव उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, करिता देवाणंदाए माहणीए सपरिजणाए ओसोवणि दलयइ, ओसोवणि दलइत्ता असुहे पोग्गले अवहरड, अवहरित्ता सुहे पोग्गले पक्खिवइ, सुहे पोग्गले पक्खिवइत्ता 'अणुजाणउ मे भगवं !' ति कटु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं करयलसंपुडेणं गिण्हइ, गिण्हित्ता जेणेव खत्तियकुंडग्गामे नयरे, जेणेव सिद्धत्थस्स खत्तियस्स गिहे, जेणेव तिसला खत्तियाणी तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोणि दलयइ, ओसोवणि दलयित्ता असुहे पोग्गले अवहरइ, असुहे पोग्गले अवहरित्ता सुहे पोग्गले पक्खिवइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy