SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ महावीर-चरिय गब्भगयस्स तिण्णि णाणाई २७० समणे भगवं महावीरे तिण्णाणोजगए यावि होत्था । चइस्सामि त्ति जाणइ, चुएमि त्ति जाणइ, चयमाणे न जाणेइ, सुहुमे णं से काले पण्णत्ते । आया० सु० २, अ० १५, सु० ९८९। गब्भ-साहरणं २७१ तओ णं समणे भगवं महावीरे अणुकंपएणं देवेणं “जीयमेयं," ति कटु जे से वासाणं तच्चे मासे, पंचमे पक्खे-आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसीपक्खणं हत्थुत्तराहि नक्खहि जोगमुवागएणं बासीतिहिं राइदिएहिं वीइक्कतहिं' तेसीइमस्स राइंदियस्स परियाए बट्टमाणे दाहिणमाहणकुंडपुर-सन्निवेसाओ उत्तरखत्तियकुंडपुर-सन्निवेसंसि णायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स तिसलाए खत्तियाणीए वासिट्ठ-सगोत्ताए असुभाणं पुग्गलाणं अवहारं करेत्ता, सुभाणं पुग्गलाणं पक्खेवं करेत्ता कुच्छिसि गन्भं साहरइ । जे वि य से तिसलाए खत्तियाणीए कुच्छिसि गम्भे, तंपि य दाहिणमाहणकुंडपुर-सन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल सगोत्तरस देवाणंदाए माहणीए जालंधरायण-सगोत्ताए कुच्छिसि साहरइ । २७२ समण भगवं महावीरे तिण्णाणोवगए यावि होत्था। साहरिज्जिस्सामि त्ति जाणइ, साहरिएमि त्ति जाणइ, साहरिज्जमाणे वि जाणइ, समणाउसो ! आया० सु० २, अ० १५, सु० ९८९।९९०। नमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स चरिमतित्थयरस्स पुवतित्थयरनिहिस्स-जाव-संपाविउकामस्स, बंदामि णं भगवंतं तत्थगयं इहगये पासउ मे भगवं तत्थगए, इहगयं,"-ति कटु समणं भगवं महावीरं वंदइ नमसइ, बंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निमन्ने । तए णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-- -न एवं भूयं, न एयं भव्वं, न एयं भविस्स, जं नं अरहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, अंतकुलेसु वा, पंतकुलेसु वा, तुच्छकुलेसु वा, दरिद्दकुलेसु वा, किविणकुलेसु वा, भिक्खायकुलेसु वा, माहणकुलेसु वा, आयाइंसु वा, आयाइंति वा, आयाइस्मंति वा, एवं खलु अरहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, उग्गकुलेसु बा, भोगकुलेसु वा, राइण्णकुलेसु वा, इक्खागकुलेसु वा, खत्तियकुलेसु वा, हरिवंसकुलेसु वा, अन्नतरेसु वा तहप्पगारेसु विसुद्ध-जाति-कुल-वंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा । अत्थि पृण एसे वि भावे लोगच्छेरयभूए अणंताहि ओसप्पिणीउस्सप्पिणीहिं वीइक्कंताहिं समुपज्जति, नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदएणं जन्नं अरहता वा, - जाव - माहणकलेसु वा, आयाइंसु वा आयाइंति वा आयाइस्संति वा कुच्छिसि गब्भत्ताए वक्कमिंसु वा, वक्कमति वा, वक्कमिस्संति बा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्वमिसु वा, निक्खमंति वा, निक्खमिस्संति वा । अयं च णं समणे भगव महावीरे जंबुद्दीवे दीवे भारहेवासे माहणकुंडग्गामे नयरे उसभदत्तस्स माणस्स कोडालसगोत्तस्स भारिआए देवाणंदाए माहणोए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्कंते ।। कप्प० सु० २।४-१९ १ सम० स० ८२, सु०२। २ सम० स० ८३, सु०१। ३ क-भग० स०५, उ०४,मु० ७६,७७। ख-तं जीयमेयं तोयपच्चुप्पण्णमणागयाणं सक्काणं देविदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो अंतकुलेहितो वा-जावकिविणकुलेहितो वा तहप्पगारेसु उग्गकुलेसु वा- जाव -अण्णतरेसु वा तहप्पगारेसु विमुद्धजातिकुलवंसेसु वा साहरा वित्तए । तं सेयं खलु मम दि समणं भगवं महावीरं चरिमतित्थयरं पुबतित्थयरनिद्दिट्ठ माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणोए जालंधरसगोताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy