SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ५६ धम्मकहाणुओगे पढमखंधे तं ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा-जाव-आरोग्ग-तुट्ठि-दीहाउय-मंगल-कल्लाणकारगाणं तुम देवाणुप्पिए ! सुमिणा दिट्ठा ।" तए ण सा देवाणंदा माहणी उसभदत्तस्स माणस्स अंतिए एयमढं सोच्चा णिसम्म हट्ठतुट्ठ-जाव-हियया करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं बयासी"एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेय देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमठे से जहेयं तुब्भे वयह"त्तिक१ ते सुमिणे सम्म पडिच्छइ, ते सुमिणे सम्म पडिच्छित्ता उसभदत्तेणं माहणेण सद्धि ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ ।। तेणं कालेणं तेणं समएणं सक्के देविदे देवराया वज्जपाणी पुरंदरे सतक्कतू सहस्सक्खे मघवं पाकसासणे दाहिणड्ढ-लोगाहिवई बत्तीसविमाण-सय-सहस्साहिवई एरावणवाहणे सुरिंदे अरयंबर-वत्थधरे आलइयमालमउडे नवहेम-चारु-चित्तचंचल-कुंडलविलिहिज्जमाणगंडे भामुर-बोंदी पलंब-वणमालधरे सोहम्मकप्पे सोहम्मवडिसए विमाणे सुहम्माए सभाए सक्कंसि सीहासणंसि निसणे ।। से ण तत्थ बत्तोसाए विमाणावास-सयसाहस्सोणं, चउरासीए सामाणिय-साहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्डं अग्गमहिसीणं, सपरिवाराणं तिहं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउरासीए आयरक्ख-देवसाहस्सीणं, अण्णेसिं च बहुणं सोहम्मकप्प-वासीण वेमाणियाण देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्च कारेमाणे पालेमाणे महयाहय-नट्टगीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुपडहवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ ।। इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेण ओहिणा आभोएमाणे २ विहरइ, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवं भारहे वासे दाहिणड्डभरहे माहणकुंडग्गामे नगरं उसभदत्तस्स माहणस्स कोडालसगोतस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए. कुच्छिसि गब्भत्ताए वक्तं पासइ, पासित्ता हट्ठतुट्ठचित्तमाणंदिए णदिए परमाणंदिए पीइमणे परम-सोमणसिए हरिस-वस-विसप्पमाण-हियए धाराहय-नीव-सुरहि कुसुम-चचुमालइय-ऊससियरोमकूवे वियसिय-वर-कमल-नयण-वयणे पयलिय-वर-कडग-तुडिय-केऊर-मउड-कुंडल-हार-विरायंतवच्छे पालब-पलंबमाण-धोलंत-भूसणधरे ससंभमं तुरिय चवलं सुरिदे सीहासणाओ अब्भुढेइ, सीहासणाओ अब्भुट्टित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता वेरुलिय-वरिट्ठ-रिट्ठ-अंजण-निउणोविय-मिसिमिसिंत मणि-रयण-मंडियाओ पाउयातो ओमुयइ, ओमुइत्ता एगसाडियं उत्तरासंगं करेइ, एगसाडियं उत्तरासंग करित्ता अंजलिमउलियग्गहत्थे तित्थयराभिमुहे सत्तट्ट पयाई अणुगच्छइ, अणुगच्छिता वामं जाणु अंचेइ, वामं जागुं अंचित्ता दाहिण जाणुं धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ, तिक्वत्तो मुद्धाणं धरणितलंसि निवेसित्ता ईसि पच्चुण्णमइ, पच्चुष्णमित्ता कडग-तुडिय-थंभियाओ भुयाओ साहरइ, साहरित्ता करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्ट एवं वयासी"नमोत्थुणं अरहंताणं भगवंताणं, आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरियाणं पुरिसवरगंधहत्थीण लोगत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्ठा, (णं) अप्पडिहयवरनाणदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नणं सम्बदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वावाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताण नमो जिणाणं जियभयाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy