SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ महावीर-चरिय पुरसन्निवेसंसि उसभदत्तस्स माहणस्स कोडाल-सगोत्तस्स देवाणंदाए माहणीए जालंधरायण-सगोत्ताए सोहोब्भवभूएणं अप्पाणेणं कुच्छिसि गब्भं वक्कते। आया० सु० २, अ० १५, सु० ९८९ १ तेणं कालेगं तेण समएणं समणे भयव महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठम पक्खे आसाढसुद्धे तस्स णं आसाढ सुद्धस्स छट्ठीपक्खेणं महाविजयपुप्फुत्तरपवरपुंडरीयाओ महाविमाणाओ वीसं सागरोवमट्ठियाओ आउक्खएणं भवक्खएणं ठिइक्वएणं अणंतरं चयं चइत्ता इहेव जम्बुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे इमीसे ओसप्पिणीए-- सुसममुसमाए समाए विइक्कंताए सुसमाए समाए विइक्कताए दुस्समसुसमाए समाए बहुविइक्कंताए सागरोवमकोडाकोडीए बायालीसवाससहस्सेहिं ऊणियाए पंचहत्तरीए वासेहिं अद्धनवमेहिं य मासेहिं सेसेहिइक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं दोहि य हरिवंसकुलसमुप्पन्नेहिं गोतमसगुत्तेहिं, तेवीसाए तित्थयरेहि वीइक्कतेहि-समणे भगवं महावीरे चरिमे तित्थकरे पुन्वतित्थकरनिद्दिठे माहणकुण्डग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुतराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिंसि गब्भत्ताए वक्ते । जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए वक्कते तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणो इमेयारूबे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा । तंजहा१गय, २वसह, ३सीह, ४अभिसेय, ५दाम, ६ससि, ७दिणयर, ८ झयं, ९कुंभं । १० पउमसर, ११सागर, १२विमाण-भवण, १३ रयणुच्चय, १४सिहं च ।। तए णं सा देवाणंदा माहणी इमेतारूवे ओराले - जाव-सस्सिरीए चोद्दस महासुमिणे पासित्ता गं पडिबुद्धा समाणी हट्ठत टुचित्तमाणंदिया पीइमणा परमसोमणसिया हरिसवसविसप्पमाणहियया धाराहयकलंबुयं पिव समुस्ससिय रोमकूवा सुमिणोग्गहं करेइ, सुमिणोग्गहं करित्ता सयणिज्जाओ अब्भुठेइ, सयणिज्जाओ अब्भुठेत्ता अतुरियमचवलमसंभंताए रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता भद्दासणवरगया आसत्था वीसत्था करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलि कट्ट एवं वयासीएवं खलु अहं देवाणुप्पिया ! अज्ज सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले-जाव-सस्सिरीए चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा तं जहा-गय-जाव-सिहिं च ।। एएसि णं देवाणुप्पिया ! ओरालाणं-जाव-चोद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? । तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एयम8 सोच्चा निसम्म हट्ठतुट्ठ-जाव-हियए धाराहयकलंबुयं पिव समुस्ससियरोमकूवे सुमिणोग्गहं करेइ, करित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धि विन्नाणेणं तेसिं सुमिणाणं अत्थोग्गहं करेइ, करित्ता देवाणंदा-माहणि एवं वयासी"ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा एवं सिवा धन्ना मंगल्ला सस्सिरीया आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा । तं जहाअत्थलाभो देवाणुप्पिए ! भोग लाभो देवाणुप्पिए ! पुत्त लाभो देवाणुप्पिए! सोक्खलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्कंताणं सुकुमाल-पाणि-पायं अहीण-पडिपुन्न-पंचिदिय-सरीरं लक्खण-वंजणगुणोववेयं माणुम्माण-पमाण-पडिपुण्णं सुजाय-सव्वंग-सुंदरंग ससि-सोमाकारं कंतं पियदंसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुपत्ते १ रिउव्वेय, २ जउब्वेय, ३ सामवेय, ४ अथव्वणवेय, इतिहासपंचमाणं, निघंटुछट्ठाणं, संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुते जोइसामयणे अण्णेसु य बहुसु बंभन्नएसु परिव्वायएस नएस परिनिदिएयावि भविस्सइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy