________________
४४
धम्मकहाणुओगे पढमखंधे
जियसत्तुपामोक्खाणं जाइसरणं २२६ तए णं तेसि जियसत्तु-पामोक्खाणं छहं राईणं मल्लीए विदेह-राय-वर-कन्नाए अंतिए एयमद्वै सोच्चा निसम्म सुभेणं परिणा
मेणं, पसत्थेणं अज्ावसाणेणं, लेसाहिं विसुज्झामाणीहि, तयावरणिज्जाणं कम्माणं खओवसमेणं, ईहापूहमग्गण-गवसणं करेमाणाणं सण्णि-पुब्वे जाइ-सरणे समुप्पण्णे, एयमट्ट सम्मं अभिसमागच्छंति ।।
२२७ तए णं मल्ली अरहा जियसत्तु-पामोक्खे छप्पि रायाणो समुप्पण्ण-जाइसरणे जाणित्ता गब्भ-घराणं दाराई विहाडेइ ।
तए णं ते जियसत्तु-पामोक्खा छप्पि रायाणो जेणेव मल्ली अरहा, तेणेव उवागच्छति । तए णं महब्बल-पामोक्खा सत्त वि य बाल-वयंसा एगयओ अभिसमण्णागया वि होत्था ।
मल्लीए जियसत्तुपामोक्खाणं रणं य पव्वज्जासंकप्पो २२८ तए णं मल्लो अरहा ते जियसत्तु-पामोक्खे छप्पि रायाणो एवं वयासी
'एवं खलु अहं देवाणुप्पिया ! संसार-भउब्विग्गा - जाव - पव्वयामि । तं तुब्भे णं किं करेह ? किं ववसह ? किं वा में हियइच्छिए सामत्थे ?' तए णं जियसत्तु-पामोक्खा छप्पि रायाणो मल्लि अरहं एवं बयासी-। 'जइ णं तुब्भ देवाणुप्पिए ! संसार-भउन्विग्गा - जाव - पटवयह, अम्हं णं देवाणुप्पिया ! के अण्णे आलंबणे वा, आहारे वा, पडिबंधे वा ? जह चेव णं देवाणुप्पिया ! तुम्भे अम्हं इओ तच्चे भवग्गहणे बहूसु कज्जेसु य मेढी पमाणं - जाव - धम्म-धुरा होत्था, तह चेव णं देवाणुप्पिया ! इण्हि पि - जाव - धम्म-धुरा भविस्सह । अम्हे वि णं देवाणुप्पिया ! संसार-भउम्बिग्गा, भीया जम्मण-मरणाणं देवाणुप्पिया-सद्धि मुंडा भवित्ता णं अगाराओ अणगारियं पव्वयामो ।' तए णं मल्ली अरहा ते जियसतु-पामोक्खे छप्पि रायाणो एवं वयासी'जइ णं तब्भे संसार-भउविगा - जाव - मए सद्धि पव्वयह, तं गच्छह णं तुब्भे देवाणुप्पिया ! सह-सहि रहि जेट्टपुत्ते ठावेह, ठावेत्ता पुरिस-सहस्स-वाहिणीओ सीयाओ दुरुहह मम अंतियं पाउन्भवह ।' तए णं ते जियसत्तु-पामोक्खा छप्पि रायाणो मल्लिस्स अरहओ एयमझें पडिसुणेति । तए णं मल्लो अरहा ते जियसत्तु-पामोक्खा छप्पि रायाणो गहाय जेणेव कुंभए, तेणेव उवागच्छइ, उवागच्छित्ता कुंभगस्स पाएसु पाडेइ । तए णं कुंभए ते जियसत्तु-पामोक्खे विउलेणं असण-पाण-खाइम-साइमेणं पुष्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ, सम्माणेइ, सक्कारेत्ता, सम्माणेत्ता पडिविसज्जेइ । तए णं ते जियसत्तु-पामोक्खा छप्पि रायाणो कुंभएणं रण्णा विसज्जिया समाणा जेणेव साई-साइं रज्जाई जेणेव साइं-साई नगराई तेणेव उवागच्छंति, उवागच्छित्ता सगाई-सगाई रज्जाई उवसंपज्जित्ता णं विहरंति ।
मल्लीए निक्खमणमहोच्छवो २२९ तए णं मल्लो अरहा संबच्छरावसाणे निक्खमिस्सामि त्ति मणं पहारेइ ।
तेणं कालेणं तेणं समएणं सक्कस्स आसणं चलइ । तए णं से सक्के, देविदे, देवराया आसणं चलियं पासइ, पासित्ता ओहिं पउंजइ, पउंजित्ता मल्लि अरहं ओहिणा आभोएइ । इमेयारूवे अज्झात्थिए, चितिए, पत्थिए, मणोगए, संकप्पे समुप्पज्जित्था - 'एवं खलु जंबुद्दीवे दीवे, भारहे वासे, मिहिलाए नयरीए, कुंभगस्स रणो धूया पभावईए देवीए अत्तया मल्ली अरहा निमिस्सामि त्ति मणं पहारेइ । तं जीयमेयं तीय-पच्चुप्पण्णमणागयाणं सक्काणं अरहताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलइत्तए, तं जहासंगहणी गाहा- तिण्णेव य कोडि-सया, अट्टासीइं च हंति कोडीओ।
असिई च सय-सहस्सा, इंदा दलयंति अरहाणं ॥१॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org