SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मल्ली-चरियं ३९ मम संडासगं छिदाइ, छिदावेत्ता निव्विसयं आणवेइ । एवं खलु अहं सामी ! मल्लदिनेणं कुमारेणं निव्विसए आणते ।' अदीणसत्तणो मल्लिी - पडिरूव-दरिसणं २०२ तए णं अदीणसत्तू राया तं चित्तगरं एवं वयासी 'से केरिसए णं देवागुपिया तणं सेवित करत तुमे महलीए विदेह-राय-वर-कनाए तथा स्वं वित्तिए ?" तिलगं मी, गीता अदीणससुरस उबगेड, उबला एवं बयासी 'एस सामी मल्लीए विदेह-राय-वर-नाए तथाणुरूवर स्वरस केंद्र आगार-भाव-पोवारे निव्वतिए तो खलु सक्का केइ देवेण वा, दाणवण वा, जक्खेण वा रक्खसेण वा, किन्नरेण वा किंपुरिसेण वा महोरगेण वा, गंधवेण वा, मल्लीए विदेह-राबरका तपास्वे ये निव्यतित्तए ।' अदी सत्तणो दूयस्स महिलागमणं २०३ तए णं से अदीणसत्तू पडिरूव जणिय-हासे दूयं सद्दावे, सहावेत्ता एवं वयासी गच्छाहि णं तुमं देबाणुप्पिया ! - जाव मल्ल विदेह-राय-वर-कलं मम भारियताए वरेहि, जइ वि य णं सा सयं रज्जसुंका ।' २०४ तए णं से दूए अदीणसत्तूणा एवं दुत्ते समाणे हट्ट तुट्ठे जाव जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए । जियसत्तु राया २०५ तेणं काले तेणं समएणं पंचाले जणवए । कंपिल्लपुरे नयरे । जियसत्तू नामं राया पंचालाहिवई । तस्स णं जियसत्तुस्स धारिणी पामोवलं देवी- सहस्सं ओरोहे होत्या । चोक्खा परिव्वाइया । जाव धाउ २०६ तत्व णं मिहिलाए चोक्ला नाम परिव्याइयारियनुवेद सामवेद अहमणवेद- इतिहास-संयमाणं निद्वाणं संगोबंगाणं चउन्हं सहरसा चंदा सारगा जाव भए यसत्येमु सुपरिगिट्टिया पावि होत्या लए णं सा चोवणा परिवाइया मिहिलाए राईसराव सत्यवाह-पभिई पुर दाग-धम्मं च सोय-धम्मं च तित्याभिसेयं व आघवेमाणी, पण्णवेमाणी, परूवेमाणी, उवदंसेमाणी विहरइ । तए णं सा चोक्खा अण्णया कयाइं तिदंडं च कुंडियं च रत्ताओ य गेहs, गेव्हित्ता परिव्वाइगावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पविरल-परिव्वाइया सद्धि संपरिवुडा मिहिल रायहाणिं मज्मज्मेणं जेणेव कुंभगस्स रण्णो भवणे, जेणेव कनंतेउरे, जेणेव मल्ली विदेह-राय- वर-कन्ना तेणेव उवागच्छ, उवागच्छित्ता उदय परिकोसियाए दब्भोवरि-पच्चत्थुयाए भिसियाए निसीयइ, निसीइत्ता मल्लीए विदेह राय वर-कन्नाए पुरओ दाण-धम्मं च सोय-धम्मं च तित्याभिसेयं च आधवेमाणी, पण्णवेमाणी, परूवेमाणी, उवदंसेमाणी विहरइ । - Jain Education International मल्लीए चोक्खामय-निरासो २०७ विदेह-राय-यरका चोक्तं परिवाह एवं बयासी'सुरभयं घोषणे किं मूलए चम्बे पण ? एसा चोक्ता परिवाइया मल्लि विदेह-राय-पर-क एवं वयासी'अहं णं देवापिए सोय-मूल धम्मे पण जंगं अहं कवि अमु भवतं णं उदएण य, मट्टियाए सुई भवइ । एवं अम्हे जलाभिय-पप्पाणी अवि गच्छाम । तए णं मल्ली विदेह राय वर-कन्ना चोक्त्वं परिव्वाइयं एवं वयासी 'चोक्खे ! से जहा नामए केइ पुरिसे रुहिर-कयं वत्थं रुहिरेणं चेव धोवेज्जा, अत्थि णं चोक्खे ! तस्स राहिर-कस्स वत्थस्त रुहिरेणं धोव्वमाणस्स काइ सोही ?" 'नो इट्ठे सम - 'एवामेव चोषले ! सुम्भणं पाणावाएगं जावमिच्छाम नसणं नत्थि काह सोही जहा तस्स राहिरकर पत्रस हिरे व पोयमाणस्स ।' For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy