________________
धम्मकहाणुओगे पढमखंधे बलयइ, दलइत्ता पडिविसज्जेइ । तए णं से मल्लदिन्ने कुमारे व्हाए अंतेउर-परियाल-संपरिवुडे अम्म-धाईए सद्धि जेणेव चित्त-सभा तेणेव उवागच्छइ, उवागच्छित्ता चित्तसभं अणुप्पविसइ, अणुप्पविसित्ता हाव-भाव-विलास-बिब्बोय-कलियाई रूवाई पासमाणे पासमाणे जेणेव
मल्लीए विदेह-राय-वर-कन्नाए तयाणुरुवे रुवे निव्वत्तिए तेणेव पहारेत्थ गमणाए । १९९ तए णं से मल्लदिन्ने कुमार मल्लीए विदेह-राय-वर-कन्नाए तयाणुरूवं स्वं निव्वत्तियं पासइ, पासित्ता इमेयारूवे अज्झथिए
- जाव - समुप्पज्जित्था-'एस णं मल्ली विदेह-राय-वर-कन्ने ति कट्टु लज्जिए विलिए, बेड्डे सणियं सणियं पच्चोसक्कइ । तए गं तं मल्लदिन्नं कुमारं अम्म-धाई-सणियं सणियं पच्चोसक्कंतं पासित्ता एवं वयासी'किण्णं तुमं पुत्ता ! लज्जिए, विलिए, वेड्डे सणियं सणियं पच्चोसक्कसि ?' तए णं से मल्लदिन्ने कुमारे अम्म-धाई एवं वयासी'जुत्तं गं अम्मो ! मम जेट्टाए भगिणीए गुरू-देवय-भूयाए लज्जणिज्जाए मम चित्तसभं अणुपविसित्तए ?' तए णं अम्म-धाई मल्लदिन्नं कुमारं एवं वयासी'नो खलु पुत्ता! एस मल्ली विदेह-राय-वर-कन्ना । एस णं मल्लीए विदेह-राय-वर-कन्नाए चित्तगरएणं तयाणुरूवे रूवे निव्वत्तिए।
चित्तगरस्स निव्विसयकरणं २०० तए णं से मल्लदिन्ने कुमारे अम्म-धाईए एयम8 सोच्चा निसम्म आसुरुत्ते एवं वयासी
'केस णं भो ! से चित्तारए अपत्थिय-पत्थए, दुरंत-पंत-लक्खणे, होण-पुण्ण-चाउद्दसिए, सिरि-हिरि-धिइ-कित्ति-परिवज्जिए, जे णं मम जेट्टाए भगिणीए गुरु-देवय-भूयाए लज्जणिज्जाए मम चित्त-सभाए तयाणुरूवे रूबे निव्वत्तिए' त्ति कटु तं चित्तगरं वज्झ आणवेइ । तए णं सा चित्तगर-सेणी इमोसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ, उवागच्छित्ता करयल-परिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी'एवं खलु सामी ! तस्स चित्तगरस्स इमेयारूवा चित्तगर-लद्धी लद्धा, पत्ता, अभिसमण्णागया-जस्स णं दुपयस्स वा, चउप्पयस्स वा, अपयस्स वा एगदेसमवि पासइ, तस्स णं देसाणुसारेणं तयाणुरूवं रूवं निव्वत्तेइ । तं मा णं सामी ! तुन्भे तं चित्तगरं वसं आणवेह । तं तुन्भे णं सामी ! तस्स चित्तगरस्स अण्णं तयाणुरूवं दंडं निव्वत्तेह ।' तए णं से मल्लदिन्ने कुमारे तस्स चित्तगरस्स संडासगं छिदावेइ, छिदावेत्ता निविसयं आणवेइ ।
चित्तगरस्स हथिणाउरे आगमणं
२०१ तए णं से चित्तगरे मल्लदिनेणं कुमारेणं निविसए आणत्ते समाणे सभंडमत्तोबगरणमायाए मिहिलाओ नयरीओ निक्खमइ,
नियखमित्ता विदेहस्स जणवयस्स मज्म ज्झेणं जेणेव कुरु-जणवए जेणेव हत्थिणाउरे नयरे तेणेव उवागच्छइ, उवागच्छित्ता भंड-निक्खेवं करेइ, करेत्ता चित्त-फलगं सज्जेइ, सज्जेता मल्लीए विदेह-राय-वर-कन्नाए पायंगुट्ठाणुसारेण एवं निव्वत्तेइ, निव्वत्तेता कक्खंतरंसि छुब्भइ, छुब्भित्ता महत्थं - जाव - पाहुडं गेण्हइ, गेण्हित्ता हत्थिणाउरस्स नयरस्स मज्झांमज्झेणं जेणेव अदीणसत्तू राया तेणेब उवागच्छइ, उवागच्छित्ता करयल-परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं बद्धावेइ, बद्धावेत्ता पाहुडं उवणेइ, उवणेत्ता एवं बयासी'एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रण्णो पुत्तेण पभावईए देवीए अत्तएणं मल्लदिनेणं कुमारेणं निविसए आणत्ते समाणे इहं हव्वमागए । तं इच्छामि गं सामी! तुभं बाहुच्छाया-परिग्गहिए निब्भए, निरुव्विग्गे, सुहंसुहेणं परिवसिसए। तए णं से अदोणसत्तू राया तं चित्तगरं एवं वयासी'किण्णं तुम देवाणुप्पिया ! मल्लदिन्नणं निव्विसए आणते ?' तए णं से चित्तगरे अदीणसत्तुं रायं एवं वयासी - 'एवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाइ चित्तगर-सेणिं सद्दावेइ, सद्दावेत्ता एवं वयासी"तुब्भे णं देवाणुप्पिया! मम चित्तसभं हाव-भाव-विलास-बिब्बोय-कलिएहिं रूहि चित्तेह" तं चेव सव्वं भाणियन्वं - जाव -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org