________________
मल्ली-चरियं
३७
कुंभएणं रण्णा निव्विसया आणत्ता।" तए णं से संखे कासीराया सुवण्णगारे एवं वयासी'केरिसिया णं देवाणुप्पिया ! कुंभगस्स रग्णो धूया पभावईदेवीए अत्तया मल्ली विदेह-राय-वर-कन्ना ?'
मल्ली-रूव-पसंसा संखदूयस्स मिहिलागमणं १९२ तए णं ते सुवण्णगारा संखं कासीरायं एवं वयासी -
"नो खलु सामी ! अण्णा का वि तारिसिया देव-कन्ना वा, असुर-कन्ना वा, नाग-कन्ना वा, जक्ख-कन्ना वा, गंधव्व-कन्ना वा, राय-कन्ना वा जारिसिया णं मल्ली विदेह-वर-राय-कन्ना ।" तए णं से संखे कासीराया कुंडल-जणिय-हासे दूयं सद्दावेइ, सद्दावेत्ता एवं बयासी
"गच्छाहि णं तुमं देवाणुप्पिया! - जाव - मल्लि विदेह-राय-वर-कलं मम भारियताए वरेहि, जइ वि य णं सा सयं रज्जसुंका।" १९३ तए णं से दूए संखेणं एवं वुत्ते समाणे हट्ठतुठे - जाव - जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए ।
अदीणसत्तु-राया १९४ तेणं कालेणं तेणं समएणं कुरुनाम जणवए होत्था । तत्थ णं हत्थिणाउरे नाम नयरे होत्था । तत्थ णं अदीणसत्तू
नाम राया होत्था - जाव - रज्जं पसासेमाणे विहरइ ।
मल्लदिन्न चित्त-सभा-कारवणं
१९५ तत्थ गं मिहिलाए तस्स णं कुंभगस्स रण्णो पुत्ते पभावईए देवीए अत्तए मल्लीए अणुमग्ग-जायए मल्लदिन्ने नाम कुमारे
सुकुमाल-पाणि-पाए - जाव - जुवराया यावि होत्था । १९६ तए णं मल्लदिन्ने कुमारे अण्णया कयाइ कोडुंबिय-पुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी
'गच्छह णं तुम्भे मम पमदवणंसि एगं महं चित्त-सभं करेह अणेग-खंभ-सय-सण्णिविट्ठ-एयमाणत्तियं पच्चप्पिणह' । ते वि तहेव पच्चप्पिणंति । तए णं से मल्लदिन्ने कुमारे चित्तगर-सेणि सद्दावेइ, सद्दावेत्ता एवं वयासी"तुब्भे णं देवाणुप्पिया ! चित्त-सभं हाव-भाव-विलास-बिब्बोय-कलिएहि स्वेहि चित्तेह, चित्तेता एयमाणत्तियं पच्चप्पिणह ?" तए णं सा चित्तगर-सेणी एयमट्ठ तहत्ति पडिसुणेइ, पडिसुणेत्ता जेणेव सयाइं गिहाइं तेणेव उवागच्छइ, उवागच्छित्ता तूलियाओ वण्णए य गेण्हइ, गेण्हित्ता जेणेव चित्त-सभा तेणेव अणुप्पविसइ, अणुप्पविसित्ता भूमि-भागे विरचति, विरचित्ता भूमि सज्जेइ, सज्जेता चित्तसभं हाव-भाव-विलास-बिब्बोय-कलिएहि रूबेहिं चित्तेउं पयत्ता यावि होत्था ।
चित्तगरेण मल्ली-पडिरूव-निव्वत्तणं
१९७ तए णं एगस्स चित्तगरस्स इमेयारूवा चित्तगर-लद्धी लद्धा, पत्ता, अभिसमण्णागया-'जस्स गं दुपयस्स वा, चउप्पयस्स वा,
अपयस्स वा एगदेसमवि पासइ, तस्स णं देसाणुसारेणं तयाणुरूवं निव्वत्तेइ ।' तए णं से चित्तगरे मल्लीए जवणियंतरियाए जालंतरेण पायंगुटुं पासइ । तए णं तस्स चित्तगरस्स इमेयारूवे अज्झथिए - जाव - समुप्पज्जित्था 'सेयं खलु ममं मल्लीए विदेह-राय-वर-कन्नाए पायंगुट्ठाणुसारेणं सरिसगं सरित्तयं सरिव्वयं सरिस-लावण्णरूव-जोव्वण-गुणोववेयं रूवं निव्वत्तित्तए-एवं संपेहेइ, संपेहेत्ता भूमि-भागं सज्जेइ, सज्जत्ता मल्लीए विदेह-राय-वर-कन्नाए पायंगुट्ठाणुसारेणं सरिसगं - जाव - रूवं निव्वत्तेइ ।
१९८ तए णं सा चित्तगर-सेणी चित्त-सभं हाव-भाव-विलास-बिब्बोय-कलिएहिं स्वेहिं चित्तेइ, चित्तेत्ता जेणेव मल्लदिन्ने कुमारे
तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पच्चप्पिणइ । तए णं से मल्लदिन्ने कुमारे चित्तगर-सेणि सक्कारेइ, सम्माणेइ, सक्कारेता, सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org