SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मल्ली-चरियं 'गच्छाहि णं तुम देवाणुप्पिया - जाब - मल्लि विदेह-राय-वर-कन्नं मम भारियत्ताए वरेहि, जइ वि य णं सा सयं रज्जसुंका' तए णं से दूए चंदच्छाएणं एवं वुत्ते समाणे हट्ट-तु? - जाव - पहारेत्थ गमणाए । रुप्पी राया १८३ तेणं कालेणं तेणं समएणं कुणाला नाम जणवए होत्था। तत्थ णं सावत्थी नाम नयरी होत्था। तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्या । तस्स णं रुप्पिस्स घूया धारिणीए देवीए अत्तया सुबाहू नाम दारिया होत्था सुकुमालपाणिपाया रूवेण य, जोब्वर्णण य, लावणेण य उक्किट्टा उक्किटुसरीरा जाया यावि होत्था । सुबाहुए मज्जणए १८४ तीसे णं सुबाहूए दारियाए अण्णया चाउम्मासिय-मज्जणए जाए यावि होत्या । तए णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासिय-मज्जणयं उबट्टियं जाणइ, जाणित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी'एवं खलु देवाणुप्पिया ! सुबाहूए दारियाए कल्लं चाउम्मासिय-मज्जणए भविस्सइ, तं तुब्भे गं रायमग्गमोगाढंसि चउक्कंसि जल-थलय-दसवणं मल्लं साहरह - जाव - एगं महं सिरि-दाम-गंडं गंधद्धणि मुयंतं उल्लोयंसि ओलएह ।' ते वि तहेव ओलयंति। तए णं से रुप्पी कुणालाहिवई सुवण्णगार-सेणि सद्दावेइ, सद्दावेत्ता एवं बयासी'खिप्पामेव भो देवाणुप्पिया ! रायमग्गमोगाढंसि पुप्फ-मंडवंसि नाणाविह-पंचवणेहि तंदुलेहि नगरं आलिहह, तस्स बहु-मज्या देस-भाए पट्टयं रएह, एयमाणत्तियं पच्चप्पिणह।' ते वि तहेव पच्चप्पिणंति । १८५ तए णं से रुप्पी कुणालाहिबई हत्यि-खंध-वरगए चाउरंगिणीए सेणाए महया भड-चडगर-रह-पहकर-विंद-परिक्खित्ते अंतेउर परियाल-संपरिवुडे, सुबाहुं दारियं पुरओ कटु, जेणेव रायमग्गे, जेणेव पुप्फमंडवे तेणेव उवागच्छइ, उवागच्छित्ता हत्थिखंधाओ पच्चोरुहइ, पच्चोरुहित्ता पुप्फ-मंडवे अणुप्पविसइ, अणुप्पविसित्ता सोहासण-वर-गए पुरत्थाभिमुहे सण्णिसण्णे । तए णं ताओ अंतेउरियाओ सुबाहुं-दारियं पट्टयंसि दुरुहेंति, दुरुहेत्ता सेयापीयहि कलसेहि हाणेति, म्हाणेत्ता सव्वालंकारविभूसियं करेंति, करेत्ता पिउणो पाय-बंदियं उवणेति । तए णं सुबाहू दारिया जेणेब रुप्पी राया तेणेव उबागच्छइ, उवागच्छित्ता पाय-ग्गहणं करेइ । मल्ली-मज्जणग-पसंसा १८६ तए णं से रुप्पी राया सुबाहुं दारियं अंके निवेसेइ, निवेसित्ता सुबाहूए दारियाए स्वेण य, जोव्वणेण य, लावण्णेण य, जायविम्हए वरिसधरं सद्दावेइ, सद्दावेत्ता एवं वयासी'तुमं णं देवाणुप्पिया ! मम दोच्चे णं बहूणि गामागर-नगर-जाव-सण्णिवेसाई आहिडसि, बहूण य राईसर - जाव - सत्थ-वाहपभिईणं गिहाणि अणुप्पविससि, तं अत्थियाइ ते कस्सइ रण्णो वा, ईसरस्स वा कहिंचि एयारिसए मज्जणए दिद्वपुग्वे, जारिसए णं इमीसे सुबाहूए दारियाए मज्जणए ?' तए णं से वरिसधरे रुप्पि रायं करयल-परिगहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी'एवं खलु सामी ! अहं अण्णया तुम्भं दोच्चेणं मिहिलं गए । तत्थ णं मए कुंभगस्स रण्णो धूयाए पभावईए देवीए अत्तयाए मल्लीए विदेह-राय-वर-कन्नगाए मज्जणए दिठे । तस्स णं मज्जणगस्स इमे सुबाहूए दारियाए मज्जणए सय-सहस्सइमं पि कलं न अग्घई।' चंदच्छायस्स दूयस्स मिहिलागमणं १८७ तए णं से रुप्पी राया वरिसधरस्स अंतियं एयम8 सोच्चा निसम्म मज्जणग-जणिय-हासे' दूयं सद्दावेइ, सद्दावेत्ता एवं वयासी 'गच्छाहि णं तुमं देवाणुप्पिया! - जाव - मल्लि विदेहरायवरकन्नं मम भारियत्ताए बरेहि, जइ वि य णं सा सयं रज्जसुंका।' तए णं से दूए रुप्पिणा एवं वुत्ते समाणे हट्ट-तुळे - जाव - जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy