________________
मल्ली-चरियं
३३ 'हंभो अरहण्णगा! अपत्थिय-पत्थया ! नो खलु कप्पइ तव-सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाई चालित्तए बा, खोभित्तए बा, खंडित्तए वा, भंजित्तए वा, उज्झित्तए वा, परिच्चइत्तए वा । तं जइ णं तुम सोल-वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं न चालेसि, न खोभेसि, न खंडेसि, न भंजेसि, न उज्झसि, न परिच्चयसि तो ते अहं एवं पोय-वहणं अंतो-जलंसि निब्बोलेमि, जेणं तुम अट्ट-दुहट्ट-वसट्टे असमाहि-पत्ते अकाले चेव जीवियाओ ववरोविज्जसि ।' तए णं से अरहण्णगे समणोवासए तं देवं मणसा चेव एवं वयासी'अहं णं देवाणुप्पिया ! अरहण्णए नामं समणोवासए-अहिगय-जीवाजीवे नो खलु अहं सक्के केणइ देवेण वा, दाणवेण वा, जक्खेण वा, रक्खसेण वा, किन्नरेण वा, किंपुरिसेण वा, महोरगेण वा, गंधव्वेण वा, निग्गंथाओ पावयणाओ चालित्तए वा, खोभित्तए वा, विपरिणामित्तए वा। तुम णं जा सद्धा तं करेहि त्ति कटटु अभीए, - जाव - अभिन्न-मुह-राग-नयण-वण्णे, अदीणविमण-माणसे, निच्चले, निप्फंदे, तुसिणीए, धम्म-ज्झाणोवगए विहरइ ।
देवस्स पिसाय-रूव-साहरणं स-वुत्तंत-कहणं
१७७ तए णं से पिसायरूवे अरहण्णगं जाहे नो संचाएइ निग्गंथाओ पावयणाओ चालित्तए वा, खोभित्तए वा, विपरिणामित्तए वा,
ताहे संते, तंते, परितंते, निविण्णे तं पोयवहणं सणियं-सणियं उवरि जलस्स ठवेइ, ठवेत्ता तं दिव्वं पिसाय-रूवं पडिसाहरेइ, पडिसाहरेत्ता दिव्वं देव-रूवं विउव्वइ अंतलिक्ख-पडिवन्ने सखिखिणीयाई दसद्ध-वण्णाई वत्थाई पवर-परिहिए अरहणणगं समणोवासगं एवं वयासी'हं भो अरहण्णगा! समणोवासया ! धन्नेसि णं तुमं देवाणुप्पिया ! पुण्णेसि णं तुम देवाणुप्पिया ! कयत्थेसि णं तुम देवाणुप्पिया ! कय-लक्खणेसि णं तुम देवाणुप्पिया ! सुलः णं तव देवाणुप्पिया ! माणुस्सए जम्म-जीविय-फले, जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिबत्ती लद्धा, पत्ता, अभिसमण्णागया । एवं खलु देवाणुप्पिया ! सक्के, देविदे, देवराया सोहम्मे कप्पे, सोहम्मडिसए विमाणे, सभाए सुहम्माए, बहूणं देवाणं मज्झगए, मया-महया सद्देणं एवं आइक्खइ, एवं भासेइ, एवं पण्णवेइ, एवं परूवेई - "एवं खलु देवाणुप्पिया ! जंबुद्दीवे दीवे, भारहे वासे, चंपाए नयरीए, अरहण्णए समणोवासए अभिगय-जीवाजीवे । नो खलु सक्के केणइ देवेण वा, दाणवेण वा, जक्खेण वा, रक्खसेण वा, किन्नरेण वा, किंपुरिसेण वा, महोरगेण वा, गंधव्वेण वा, निग्गंथाओ पावयणाओ चालित्तए वा, खोभित्तए वा, विपरिणामित्तए वा।" तए णं अहं देवाणुप्पिया ! सक्कस्स, देविंदस्स, देवरण्णो नो एयमट्ठ सद्दहामि, पत्तियामि, रोएमि । तए णं मम इमेयारूवे अज्झथिए, चितिए, पत्थिए, मणोगए संकप्पे समुप्पजित्था"गच्छामि गं अहं अरहण्णगस्स अंतियं पाउभवामि, जाणामि ताव अहं अरहण्णगं-कि पियधम्मे, नो पियधम्मे ? दढधम्मे, नो दढधम्मे ? सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं किं चालेइ, नो चालेइ ? खोभेइ, नो खोभेइ ? खंडेइ, नो खंडेइ ? भंजेइ, नो भंजेइ ? उज्वाइ, नो उज्झाइ ? परिच्चयइ, नो परिच्चयइ?" ति कटु एवं संपेहेमि, संपेहेत्ता ओहि पउंजामि, पउंजित्ता देवाणुप्पियं ओहिणा आभोएमि, आभोएत्ता उत्तरपुरत्थिमं दिसीभागं अव्वक्कमामि उत्तर-वेउब्वियं रूवं विउव्वामि, विउव्वित्ता ताए उक्किट्ठाए देवगईए जेणेव लवणसमुद्दे, जेणेव देवाणुप्पिए तेणेव उवागच्छामि, उवागच्छित्ता देवाणुपियस्स उवसग्गं करेमि, नो चेव णं देवाणुप्पिए भीए तत्थे, चलिए, संभंते, आउले, उब्विग्गे, भिण्ण-मुह-एग-नयण-वण्णे, दीण-विमण-माणसे जाए । तं जं णं सक्के, देविदे, देवराया एवं वयइ, सच्चे गं! एसमझें। तं दिठे णं देवाणुप्पियस्स इड्ढी, जुई, जसो, बलं, वीरियं, पुरिसकार-परक्कमे लद्धे, पत्ते, अभिसमण्णागए ! तं खामेमि णं देवाणुप्पिया! खमेसु णं देवाणुप्पिया! खंतुमरिहसि णं देवाणुप्पिया ! नाइ भुज्जो एवं करणयाए' त्ति कट्ट पंजलिउडे पायवडिए एयमट्ट विणएणं भुज्जो-भुज्जो खामेइ, अरहण्णगस्स य दुवे कुंडलजुयले दलयइ, दलइत्ता जामेव दिसि पाउन्भूए, तामेव दिसि पडिगए। तए णं से अरहण्णए निरुवसग्गमिति कट्ट पडिम पारे ।
ठे गं देवाणुप्पियन देवाणुप्पिया!
खामेइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org