________________
३२
धम्मकहाणुओगे पढमखंधे लंबोळं, धवलवट्ट-असिलिट्ठ-तिक्ख-थिर-पीण-कुडिल-दाढोवगूढ-बयणं, विकोसिय-धारासिजुयल-समसरिस-तणुय-चंचल-गलंतरसलोल-चवल-फुरफुरत-निल्लालियग्गजीहं, अवयत्थिय-महल्ल-विगय-बीभच्छ-लालपगलंत-रत्ततालुयं, हिंगुलय-सगब्भ-कंदर-बिलं व अंजण-गिरिस्स अग्गिज्जालुग्गिलंत-वयणं, आऊसिय-अक्खचम्म-उइट्ठ-गंडदेसं, चीण-चिमिढ-वंक-भग्ग-नासं,रोसागय-धमधर्मत-मारुय-निठुर-खर-फरस-झुसिरं ओभुग्ग-नासियपुडं-धाडुब्भड-रइय-भीसण-मुहं, उद्ध-मुह-कण्ण-सक्कुलियं-महंत-विगय-लोम-संखालगलंबंत-चलिय-कण्णं, पिंगल-दिप्पत-लोयणं, भिउडि-तडि-निडालं, नर-सिर-माल-परिणचिधं, विचित्तगोणस-सुबद्धपरिकरं, अवहोलंत फुप्फुयायंत-सप्प-विच्छ्य-गोधुंदुर-नउल-सरड-विरइय-विचित्त-वेयच्छ-मालियागं, भोग-कूर-कण्हसप्प-धमधमेत-लंबंत-कष्णपूर, मज्जार-सियाल-लइय-खंघ, दित्त-घुघुयंत-घूय-कय-भुंभर-सिरं, घंटारवेणं भीम-भयंकरं, कायर-जण-हियय-फोडणं दित्तं अट्ट-हासं विणिम्मयंत, वसा-रुहिर-पूय-मंस-मल-मलिण-पोच्चड-तणुं, उत्तासणयं, विसाल-वच्छं, पेच्छंताभिन्न-नख-मुह-नयण-कण्ण-वरवग्ध-चित्त-कत्ती-णियंसणं, सरस-रुहिर-गयचम्म-वियय-ऊसविय-बाहुजुयलं, ताहि य खर-फरुस-असिणिद्ध-दित्त-अणि?-असुभअप्पिय-अकंत-वग्गूहि य तज्जयंतंतं तालपिसाय-रूवं एज्जमाणं पासंति, पासित्ता भीया, तत्था, तसिया, उव्विग्गा, संजायभया अण्णमण्णस्स कार्य समतुरंगेमाणा-समतुरंगेमाणा, बहूणं इंदाण य, खंदाण य, रुदाण य, सिवाण य, वेसमणाण य, नागाण य, भूयाण य, जक्खाण य अज्ज-कोट्टकिरियाण य बहुणि उवाइयसयाणि उवाइमाणा चिट्ठति ।
१७३ तए णं से अरहण्णए समणोवासए तं दिव्वं पिसाय-रूवं एज्जमाणं पासइ, पासित्ता अभीए, अतत्थे, अचलिए, असंभंते,
अणाउले, अणुम्विग्गे, अभिण्ण-मुह-राग-नयण-वण्णे, अदीण-विमण-माणसे, पोय-वहणस्स एगदेसंसि वत्यंतेणं भूमि पमज्जइ, पमज्जिता ठाणं ठाइ, ठाइत्ता करयल-परिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासि'नमोऽत्थु णं अरहंताणं भगवंताणं - जाव - सिद्धि-गइ-नामधेज्जं ठाणं संपत्ताणं । जइ णं हं एत्तो उवसग्गाओ मुंचामि तो मे कप्पइ पारित्तए, अह णं एत्तो उवसग्गाओ न मुंचामि तो मे तहा पच्चक्खाएयव्वे' त्ति कट्टु सागारं भत्तं पच्चक्खाइ ।
अरहण्णगस्स पिसाय-बाहा
१७४ तए ण से पिसाय-रूवे-जेणेव अरहण्णगे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता अरहण्णगं एवं वयासी
"हंभो अरहण्णगा ! अपत्थिय-पत्थया ! दुरंत-पंत-लक्खणा ! होण-पुण्ण-चाउद्दसिया ! सिरि-हिरि-धिइ-कित्ति-परिवज्जिया ! नो खलु कप्पइ तव सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाई चालित्तए वा, खोभित्तए वा, खंडित्तए वा, भंजित्तए वा, उझिात्तए बा, परिच्चइत्तए वा । तं जइ णं तुम सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं न चालेसि, न खोभेसि, न खंडेसि, न भंजेसि, न उज्ासि, न परिच्चयसि, तो ते अहं एवं पोय-वहणं दोहि अंगुलियाहि गेल्हामि, गेण्हित्ता-सत्तट्ठ-तल-प्पमाण-मेत्ताई उड्ढे वेहासं उठिवहामि, अंतोजलंसि निब्बोलेमि, जेणं तुम अट्ट-दुहट्ट-वसट्टे असमाहि-पत्ते अकाले चेव जीवियाओ ववरोविज्जसि।'
अरहण्णगस्स दढधम्मत्तं
१७५ तए णं से अरहण्णगे समणोवासए तं देवं मणसा चेव एवं वयासी -
'अहं गं देवाणुप्पिया! अरहण्णए नाम समणोवासए अहिगय-जीवाजीवे । नो खलु अहं सक्के केणइ देवेण वा, दाणवेण वा, जक्खेण वा, रक्खसेण वा, किन्नरेण वा, किंपुरिसेण वा, महोरगेण वा, गंधव्वेण वा, निग्गंथाओ पावयणाओ चालित्तए वा, खोभित्तए वा, विपरिणामित्तए वा । तुम णं जा सद्धा तं करेहि' ति कटु अभीए, - जाव - अभिन्न-मुह राग-नयण-वण्णे अदीण-विमण-माणसे, निच्चले, निप्फंदे, तुसिणीए, धम्मज्शाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहण्णगं समणोवासगं दोच्चंपि तच्चंपि एवं वयासी'हंभो अरहण्णगा ! - जाव - धम्मज्शाणोवगए विहरइ ।
१७६ तए णं से दिव्व पिसाय-रूवे अरहण्णगं धम्म-शाणोवगयं पासइ, पासित्ता बलियतरागं आसुरत्ते तं पोय-वहणं दोहि अंगुलियाहिं
गेण्हइ, गेण्हित्ता सत्तट्ठ-तल-प्पमाण-मत्ताई उड्ढं वेहासं उठिवहइ, उब्विहित्ता अरहण्णगं एवं वयासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org