________________
३१
मल्ली - चरियं
अंगराया होत्या । तत्य णं बंचाए नपरीए अरहष्णव-यामोक्खा यहवे संजत्ता-नावा वाणियमा परिवर्तति-अड्डा जाव बहुजणस्स अपरिभूया । तए गं से अरहम्ण समणोवास या विहोत्या अहिगयजीवाजीये- यणओ ।
१७० तए णं तेसि अरहण्णग-पामोक्खाणं संजता नावा- वाणियगाणं अष्णया कयाइ एगयओ सहियाणं इमेयारूवे मिहो- कहा- समुल्लावे समुपज्जत्वा
'सेयं खलु अम्हं गणिमंच, धरिमं च मेज्नं च पारिन्छन्नं च मंडगं गृहाय लवणसमुद्दे पोयवहगं ओगाहिए" ति कट्टु अणमणस्स एयम परिसुति पडिसुगेता गणिमं च परिमं च मे च पारिष्कृति हा सगडी- सागडयं सज्जेंति, सज्जेत्ता गणिमस्स, धरिमस्स, मेज्जस्स, पारिच्छेज्जस्स य भंडगस्स सगडी-सागडियं भरेंति, भरेत्ता सोहसि तिहि करण- नक्खत्त-मुहुत्तंसि विडलं असणं, पाणं, खाइमं साइमं, उवक्खडावेंति, उवक्खडावेत्ता मित्त-नाइ-नियग-सयणसंबंधि- परिजगं भोयणवेलाए भुंजार्वेति, भुंजावेत्ता मित्त-नाइ नियग-सयण संबंधि- परिजणं आपुच्छंति, आपुच्छित्ता सगडीसागडियं जोयंति, जोइत्ता चंपाए नयरीए मज्झमज्झेणं निग्गच्छंति, निग्गच्छित्ता जेणेव गंभीरए पोय-पट्टणे तेणेव उवागच्छंति, उवागच्छित्ता सगडी-सागडियं मोयंति, पोय-वहणं सज्जैति, सज्जेत्ता य गणिमस्स धरिमस्स मेज्जस्स पारिच्छेज्जरस य भंडगस्स भरेंति, तंदुलाण य, समियस्स य, तेलस्स य, घयस्स य, गुलस्स य, गोरसस्स य, उदगस्स य, भायणाण य, ओसहाण य, भेसज्जाण य, तणस्स य, कटुस्स य, आवरणाण य, पहरणाण य अण्णेसि च बहूणं पोय-वहण पाउग्गाणं दव्वाणं पोय-वहणं भरेंति ।
-
सोहणंसि तिहि-करण-नवत्त-महसि विडलं असणं पागं साइमं साइमं उवस्वडावेति वक्खडावेत्ता मित्त-नाइ-नियगसण-संबंधि- परियणं भोयणवेलाए भुंजावेंति, भुंजावेत्ता मित्त-नाइ नियग-सयण-संबंधि- परियणं आपुच्छंति, जेणेव पोयट्ठाणे तेणेव उवागच्छंति ।
१७१ तए णं तेसि अरहण्णग-पामोक्खाणं बहूणं संजत्ता - नावा- वाणियगाणं मित्त-नाइ - नियग-सयण-संबंधि-परियणा ताहि इट्ठा, कंताहिं, पियाहिं, मणुष्णाहिं, मणामाहिं, ओरालाहिं, वग्गूहिं अभिनंदता य अभिसंथुणमाणा य एवं वयासी'अज्ज ! ताय ! भाय ! माउल ! भाइणेज्ज ! भगवया समुद्देणं अभिरक्खिज्जमाणा अभिरक्खिज्जमाणा चिरं जीवह, भच में पुणरबि लट्ट कवकज्ने अहम निवगं परं हव्यमागए पासामो' ति कतु ताहिं सोमाहि नाहिं वोहाहि विवासाहि पाहि बिहिं निविखमाणा महत्तमेतं संचिट्ठेति ।
,
7
तओ समाणिए पुष्क-बलि-कम्मे, दिनेषु सरस-रत- बंगबद्दचंगुलि-तले अणुसंसि पूयंसि पूइएस समुद्द-वाए संसारिया बलवासु असिए लिए वो पहु-वाइए तूरेम, जस्सु सव्वसउणे, गहिएम रायवरसासणे, महया उनिक-सोहना-बोलकलकल रवेण पक्लुभिय-महासमुह-रव-भूयं पिव मेइणि करेमाणा, एगदिसि एगाभिमुहा अरहष्णवपामोक्ला संजत्ता नावा- वाणियगा नावाए दुरूढा । तओ पुस्स-माणवो वक्कमुदाहु-- 'हं भो ! सव्वेसिमेव मे अत्थसिद्धि, उडिवाई कल्लागाई, परिहवाई सम्बन्याबाई जुत्तो पुसो, बिजय महतो अर्थ देसकालो' ।
तओ पुसमाणवेणं वक्कमुदाहिए हट्ठतुडा कण्णधार - कुच्छिधार गब्भिज्ज-संजत्ता-नावा- वाणियगा-वावारिंसु तं नावं पुष्णुच्छंगं पुग्ण-मुहिं बंधेहितो मुंचति ।
तए णं सा नावा विमुक्क-बंधणा पवण-बल-समाहया ऊसिय-सिया, वितत पक्खा इव गरुल- जुवई, गंगा-सलिल - तिक्ख-सीय वेगेहिं संभमाणो उम्मी-तरंग-माना सहस्साई समइवाणी समइण्टमाणी कइवहिं अहोरतेहि लवण समुहं अणेगा जोयण-सयाई ओगाढा ।
तालपिसायादीणं उप्पायाणं पाउभावो
१७२ लए सि अरणग-यामोक्ताणं संजता यावा वाणिवाणं लवण समुई अगेगाई जोन-सवाई गाहाणं समाजानं बहुई उप्पादय साई पाउन्भूयाई, तं जहा
अकाले गजिए, अकाले बिज्जुए, अकाले धणियस अग्भिवणं-अग्भिवणं आगासे देवयाओ नवंति। तए गं से अरहणणवज्जा संजत्ता - नावा- वाणियगा एगं च णं महं ताल-पिसायं पासंति
ताल गंध, दिवंगयाह वाहाहि फूट-सिरं भमर-निगर-बरमासरासि-महित-काल, भरिय मेह-बणं, तुप्प-हं, फालसरिस-जीहं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org