SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ २८ मल्लिस्स गब्भाववकमणं १५१ लए णं से महत्व देवेति नागेहि समय उपय-द्वा-गए महे, सोमासु दिसासु वितिमिरातु विसुद्धा जइएम सडणे, पयाहि - णाणुकूलंसि भूमिसप्पिसि मारुयंसि पवायंसि, निष्फण्ण-सस्स-मेइणीयंसि कालंसि, पमुइय-पक्कीलिएसु जणवएसु अद्धरत्त-काल-समयंसि, अस्सिणी - नक्खत्तेणं जोगमुवागएणं, जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे, तस्स णं फग्गुण-सुद्धस्स त्यो पक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमठियाओ अनंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे, भारहे वासे, मिहिलाए रायहानीए, कुंभर रण्गो पभावतीए देवीए कुण्डिसि आहारवस्तीए, भववस्तीए, सरीरवतीए गन्नताए वक्कते । १५२ नं वचनं महत्वले देवे पभावतीए देवीए कुछसि गम्भताए बक्कले, तं रयण व णं सा पभावती देवी चोट्स महामुनि पालिताणं परिवृद्धा भतार कहणं । सुमिणपागच्छा जाव विपुलाई भोगभोगाई भुजमाणी विहरद १५३ लए तो भावईए देवीए तिन्हं मासाणं बहु-परिपुष्याणं इमेवावे. डोले पाउवभूए-बनाओ ताओ अम्माओ जाओ पं] जल-वलय-भावजयभूषणं दसबकोणं मल्लेणं अत्य-पच्चत्यंसि सर्वाभिज्नंसि सणसणाओ, निवण्णाओ व विहति एवं च महं सिरियाम-गंड पाहल-मल्लिय-चंपग-अलग प्राग-नाम-मरुयग-दमणच अनोजसोज्जव-परं परम-सुह-कार्स, दरिसणिज्जं महया गंधद्धण मुयंतं अग्धायमाणीओ डोहलं विर्णेति' । तए णं तीसे पभावईए इमं एपारूवं डोहलं पाउब्भूयं पासिता अहा-सणिहिया वाणमंतरा देवा खिप्पामेव जल-थलय-भासर-प्पभूयं दसद्ध-वण्णं मल्लं कुंभग्गसो य भारग्गसो य कुंभस्स रण्णो भवणंसि साहति, एगं चणं महं सिरि-दाम-गंडं जाव गंधद्धणि सुयंतं उवर्णेति । तए णं सा पभावई देवी जलथलय भासर-प्पभूएणं, दसद्ध-वण्णेणं मल्लेणं दोहलं विणेइ । तए णं सा पभावई देवी पसत्थ- दोहला, सम्माणिय-दोहला, विगोव-दोहला, संगुण-दोहला संपत दोहला बिउलाई मागुस्साई भोगभोगाई पञ्चगुभवमाणी विहरद । मल्ली - तित्थयर-जम्मणं १५४ तए णं सा पभावई देवी नवग्रहं मासाणं बहु-पडिपुण्णाणं अद्धद्रुमाण य राइंदियाणं वीइक्कंताणं, जे से हेमंताणं पढने मासे दोच्चे पक्खे मग्गसिरसुद्धे, तस्स णं एक्कारसीए पुव्वरतावरत्त-काल- समयंसि अस्सिणी- नक्खत्तेणं जोगमुवागएणं, उच्चठ्ठाणगए जब पय-यश्की लिए जणवएम आरोयारोप एणवीसइमं तित्ववरं पयाया । - - १५५ लेणं काले लेणं समएणं अहेलोग इत्यन्याओ अनु दिसाकुमारी महत्तरियान जहाउसहरुस जम्मगुस्सवं, नवरं मिहिलाए कुंभस्स पभावईए अभिलाओ संजोएयव्वो जाव नंदीसरवरदीवे महिमा | चम्मकाणुओगे पचे - - Jain Education International - १५६ तथा णं कुंभए राया बहूहिं भवणवइ-वाणमंतर जोइस बेमाणिएहिं देवहिं तित्थयर- जम्मणाभिसेय-महिमाए कयाए समाणीए, पलूस-काल-समति नगर-गुलिए सहावे, जावकम्मं जाय नामकरण 'जम्हा में अहं इमीले दारियाए माऊए मल्ल-सयज्वंसि डोले चिनीए से होउ णं अहं दारिया नाणं मल्ली । - १५७ तए णं सा मल्ली पंचधाईपरिक्खित्ता जाव सुहंसुहेणं परिवढई । तए णं सा महली विदेह-राम-वर-कमा उम्मुक्क-बालभावा विष्णव-परिणय-मेला जोम्बगगमणुपत्ता येग व जोन्गंग लाव- उक्किदा उनिक सरीरा जावा यावि होत्या । मल्लिणा मोहणघर - निम्माणं १५८ तसा माली देवास-सय-जावा ते छप्पिय-रायागो विउले ओहिणा आभोमाणी आभोएमाणी विहरह, संजहा परिवृद्धि स्वागरावं बंदच्छायें अंगरस्थं संवं कासिरामं राप्पि कुणालाहिवद, अदोणसतुं कुरुरायं जियस पंचालाहिवई । For Private & Personal Use Only १५९ लए सा मल्ली कोदिय-रिले सहावे सहावेता एवं वयासी 'तुम्भेणं देवागुपिया! असोगणियाए एवं महं मोहण-धरं करेह अग-संभ-सय-समिवि । तस्स णं मोहण-परस्त बहु www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy