________________
मल्ली-चरियं
महब्बलस्स तवविसये माया १४७ तए णं तेसि महब्बल-पामोक्खाणं सत्तण्हं अणगाराणं अण्णया कयाइ एगयओ सहियाणं इमेयारूबे मिहो-कहा-समुल्लावे समु.
प्पज्जित्था-'जण्णं अम्हं देवाणुप्पिया ! एगे तवो-कम्म उवसंपज्जित्ताणं विहरइ, तण्णं अम्हेहिं सवहिं तवो-कम्म उवसंपज्जिताणं विहरित्तए' त्ति कटु अण्णमण्णस्स एयमढें पडिसुर्णेति, पडिसुणेत्ता बहि चउत्थ-छट्टट्ठम-दसम-दुवालसेहि मासद्धमास-खमणेहि अप्पाणं भावेमाणा विहरति । तए णं से महब्बले अणगारे इमेणं कारगणं इत्थि-नाम-गोयं कम्मं नित्तिसु-जइ णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति, तओ से महब्बले अणगारे छठें उवसंपज्जिताणं विहरइ । जइ णं ते महब्बल-वज्जा छ अणगारा छठें उवसंपज्जित्ताणं विहरंति, तओ से महब्बले अणगारे अदम उवसंपज्जित्ताणं बिहरइ । एवं-अह अट्ठमं तो दसमं, अह दसमं तो दुवालसमं ।
तित्थयरनामकम्मनिव्वत्तणं १४८ इमेहि य णं वीसाए णं कारणेहि आसेविय-बहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तं जहा
संगहणी-गाहा अरहंत-सिद्ध-पवयण-गुरु-थेर-बहुस्सुय-तवस्सीसु । वच्छल्लया य तेसि, अभिक्ख नाणोवओगे य ॥१॥ दसण-विणए आवस्सए य सीलव्वए निरइयारो। खणलवतवच्चियाए, वेयावच्चे समाहीए ॥ २ ॥ अपुब्वनाणगहणे, सुयभत्तो पवयण-पहावणया । एएहि कारणेहि, तित्थयरत्तं लहइ सो उ ॥३॥
महब्बलादीणं विविहतवचरणं १४९ तए णं ते महब्बल-पामोक्खा सत्त अणगारा मासियं भिक्खु-पडिम उवसंपज्जित्ताणं विहरंति-जाव-एगराइयं । तए णं ते
महब्बल-पामोक्खा सत्त अणगारा खुड्डागं 'सीहनिक्कीलियं तवो-कम्म उवसंपज्जित्ताणं विहरंति । तए गं ते महब्बल-पामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवो-कम्मं दोहि संवच्छरेहि अट्टवीसाए अहो-रत्तेहिं अहा-सुत्तं - जाव - आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति, उवागच्छित्ता थेरे भगवंते वदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी'इच्छामि णं भंते ! महालयं सीहनिक्कीलियं तवो-कम्मं उवसंपज्जित्ताणं विहरित्तए।"तए णं ते महब्बल-पामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहा-सुत्तं-जाव- आराहिता जेणेव थेरे भगवंते तेणेव उवागच्छंति, उवागच्छित्ता थेरे भगवंते वंदंति नमसंति, वंदिता नमंसित्ता बहूणि चउत्थ-छट्ठट्ठम-दसम-दुवालसेहि मासद्धमास-खमणेहि अप्पाणं भावमाणा विहरति ।
तए णं ते महब्बल-पामोक्खा सत्त अणगारा तेणं उरालेणं तवो-कम्मेणं सुक्का, भुक्खा, निम्मंसा, किडिकिडियाभूया, अट्टिचम्मावणद्धा, किसा, धमणिसंतया जाया या वि होत्था । जहा खंदओ नवरं-थेरे आपुच्छित्ता चारु-पव्वयं सणियं सणियं दुरुहंति - जाव - दो-मासियाए सलेहणाए अप्पाणं झोसेत्ता,सवीसं भत्त-सयं अणसणाए छएत्ता, चतुरासीई वास-सय-सहस्साई सामण्णपरियागं पाउणित्ता, चुलसीइं पुन्व-सय-सहस्साई सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उबवण्णा। तत्थ णं अत्थेगइयाणं देवाणं बत्तीसं सागरोवमाइं ठिई पण्णत्ता । तत्थ णं महब्बल-वज्जार्ण छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिई। महब्बलस्स देवस्स य पडिपुण्णाई बत्तीसं सागरोवमाइं ठिई ।
महब्बलादीणं पच्चायाति
१५० तए णं ते महब्बल-बज्जा छप्पि देवा जयंताओ देवलोगाओ आउ-क्खएणं, भव-क्खएणं, ठिति -क्खएणं अणंतरं चयं
चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे विसुद्ध-पिइ-माइ-वंसेसु रायकुलेसु पत्तेयं-पत्तेयं कुमारत्ताए पच्चायाया, तं जहा१ पडिबुद्धो इक्खागराया, २ चंदच्छाए अंगराया, ३ संखे कासिराया, ४ रुप्पी कुणालाहिवई, ५ अदोणसत्तू कुरुराया, ६ जियसत्तू पंचालाहिवई ।
१. खुड्डागसीहनिक्कीलियस्स महासीहनिक्कीलियस्स य तवस्स वण्णओ चरणाणुओगस्स तवायारे पेक्खियब्वो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org