SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उसहचरियं पच्चप्पिणह।" तए णं ते अग्गिकुमारा देवा विमणा णिराणंबा असुपुण्णणयणा तित्थगरचिइगाए - जाव - अणगारचिइगाए अगणिकायं विउठवंति। १३५ तए णं से सक्के देविंदे देवराया बाउकुमारे देवे सद्दावेइ, सद्दावित्ता एवं वयासी "खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगाए-जाव -अणगारचिइगाए अ वाउक्कायं विउव्वह, विउव्वहइत्ता अगणिकार्य उज्जालेह, तित्थगरसरीरगं गणहरसरीरगाइं अणगारसरीरगाइं च झामेह ।" तए णं ते वाउकुमारा देवा विमणा णिराणंदा असुपृष्ण-णयणा तित्थगरचिइगाए - जाव - विउध्वंति अगणिकायं उज्जालेंति तित्थगरसरीरगं - जाव - अणगारसरीरगाणि अ झार्मेति । १३६ तए णं से सक्के देविदे देवराया ते बहवे भवणवई - जाव - वेमाणिए देवे एवं वयासी - "खिप्पामेव भो देवाणुप्पिया! तित्थगरचिइगाए - जाव - अणगारचिइगाए अगुरुतुरुक्कघयमधं च कुंभग्गसो अ भारग्गसो अ साहरह ।” तए णं ते भवणवइ-जाव -तित्थगर-जाव-भारग्गसो अ साहरंति । १३७ तए णं से सक्के देविंदे देवराया मेहकुमारे देवे सद्दावेइ, सद्दावित्ता एवं वयासी - "खिप्पामेव भो देवाणुप्पिा ! तित्थयरचिइग-जाव-अणगारचिइगं च खीरोदगेणं णिव्वावेह ।" तए णं ते मेहकुमारा देवा तित्थगरचिइगं - जाव - णिव्वावेति । १३८ तए णं से सक्के देविदे देवराया भगवओ तित्थगरस्स उवरिल्लं दाहिणं सकहं गेण्हइ, ईसाणे देविदे देवराया उवरिल्लं वामं सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिडिल्लं दाहिणं सकहं गेण्हइ, बली वइरोअणिंदे बहरोअणराया हिडिल्लं वामं सकहं गेण्हइ, अवसेसा भवणबइ - जाव - वैमाणिआ देवा जहारिहं अवसेसाई अंगमंगाई, केई जिणभत्तीए केई जीअमेअं ति कटु केइ धम्मो त्ति कटु गेण्हंति । १३९ तए णं से सक्के देविदे देवराया बहवे भवणवइ - जाव - वेमाणिए देवे जहारिहं एवं वयासी "खिप्पामेव भो देवाणुप्पिा ! सन्वरयणामए महइमहालए तओ चेइअथूभे करेह, एगं भगवओ तित्थगरस्स चिइगाए, एगं गणहरचिइगाए, एगं अवसेसाणं अणगाराणं चिइगाए।" तए णं ते बहवे - जाव - करेंति । १४० तए णं ते बहवे भवणवइ -जाव- वेमाणिआ देवा तित्थगरस्स परिणिव्वाणमहिमं करेंति, करित्ता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छन्ति । १४१ तए णं से सक्के देविंदे देवराया पुरच्छिमिल्ले अंजणगपव्वए अट्ठाहिरं महामहिमं करेति । तए णं सक्कस्स देविंदस्स चत्तारि लोगपाला चउसु दहिमुहगपव्वएसु अढाहियं महामहिमं करेंति, ईसाणे देविदे देवराया उत्तरिल्ले अंजणगे अट्ठाहिअं तस्स लोगपाला चउसु दहिमुहगेसु अट्टाहिअं चमरो अ दाहिणिल्ले अंजणगे तस्स लोगपाला दहिमुहगपव्वएसु बली पच्चथिमिल्ले अंजणगे तस्स लोगपाला दहिमुहगेसु । तए णं ते बहवे भवणवइ-वाणमंतर- जाव -अट्ठाहिआओ महामहिमाओ करेंति, करित्ता जेणेव साइं साइं विमाणाई, जेणेव साइं साई भवणाई, जेणेव साओ साओ सभाओ सुहम्माओ, जेणेव सगा सगा माणवगा चेइअखंभा तेणेव उवागच्छंति, उवागच्छित्ता वइरामएसु गोलवट्टसमुग्गएसु जिण-सकहाओ पक्खिवंति, पक्खिवित्ता अग्गेहि वरेहि गंधेहि अ मल्लेहि अ अच्चेंति, अच्चित्ता विउलाई भोगभोगाई भुंजमाणा विहरति । जंबु० व० २ सु० ॥ ३३ ॥ । इइ उसह-जिण-चरियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy