SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उसहचरियं उसहकाले सिद्धा १२२ उसभस्स णं अरहओ कोसलियस्स वीसं समणसहस्सा सिद्धा, चत्तालीसं अज्जियासहस्सा सिद्धा, सट्ठि अंतेवासिसहस्सा सिद्धा'। उसहअणगाराणं वण्णओ १२३ अरहओ णं उसभस्स बहवे अंतेवासी अणगारा भगवंतो अप्पेगइया मासपरियाया-जाव - उद्धं जाणू अहो सिरा झाणको ट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरति ।' अंतकरभूमि १२४ अरहओ णं उसभस्स दुविहा अंतकरभूमी होत्या तं जहा-१ जुगंतकरभूमी य, २ परियाअंतकरभूमी य । जुगंतकरभूमी- जाव - असंखेज्जाई पुरिसजुगाई । परियाअंतकरभूमी अंतोमुहुत्तपरियाए अंतमकासी ॥ जंबु० व० २, सू० ३१ । उसहस्स संघयणाई कुमारवासाईणिव्वाणं च १२५ उसभेणं अरहा कोसलिए वज्जरिसहनारायसवयणे समचउरंस-संठाणसंठिए पंच धणुसयाई उद्धं उच्चत्तेणं होत्था । १२६ उसभेणं अरहा वीसं पुब्बसपसहस्साई कुमारवासमले वसित्ता ते टुं पुव्वसयसहस्साई महारज्जवासमज्मे वसित्ता तेसीई पुव्वसयसहस्साई अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । उसभेणं अरहा एगं वासहस्सं छ उमत्य-परियायं पाउणिता एग पुग्वसयसहस्सं वास-सहस्सूणं केवलिपरियायं पाउणित्ता एग पुवसयसहस्सं बहुपडिपुण्णं सामण्णपरियायं पाउणित्ता चउरासीइं पुठ्वसयसहस्साइं सव्वाउयं पालइत्ता'जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स तेरसी पक्खेणं दसहिं अणगारसहस्सेहिं सद्धिं संपरिबुडे अट्ठावय-सेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलियंक-निसण्णे पुम्वाहकाल-समयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगूषणवउइईहिं पक्वेहिं सेसेहिं कालगए वीइक्कते - जाव - सव्वदुक्खप्पहीणे ॥ सक्काइदेविंद-कय-निव्वाणमहिमा जं समयं च णं उसभे अरहा कोसलिए कालगए वोइकते समजार छिम-जाइ-जरा-परगबंधणे सिद्ध बुद्ध - जाव - सव्वदुक्खप्पहोणे तं समयं च णं सक्कस्स देविंदस्स देवरण्णो आसणे चलिए । तएणं से सरके देविदे देवराया आसगं चलियं पासइ, पासिता ओहि पउंजइ, पउंजिता भयवं तित्थयरं ओहिणा आभोएइ, आमोइत्ता एवं वयासी"परिणिव्वुए खलु जंबुद्दीचे दीवे भरहे वासे उसहे अरहा कोसलिए--तं जोयनेयं तीय-पाचुप्पण्णमगागयाणं सक्काणं देविंदाणं १. कप्प० सु० १९७ । २. जहा उववाइए (सु. १४) सव्वो अणगारवण्णओ। ३. कप्प० सु० १९८ । ४. ठाणं अ० ५, उ० २, सु० ४३५ । सम० स० ५.. सु० ३ । ५. सम० स० ६३, सु० १ । ६. सम० स० ८३, सु० ४ । ७. सम० स० ८४, सु० २ । ८. सम० स० ८९, सु० १ । कप्प. सु. १९९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy