SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे स रइय-तिरिय-नरामरस्स लोगस्स पज्जवे जाणइ पासइ, तं जहा-- आगई गई ठिई चवणं उबवायं भुत्तं कडं पडिसेवियं आवीकम्म रहो कम्मं तं तं कालं मणवयकाए जोगे एवमादी जीवाण वि सम्वभावे अजीवाण वि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलुं मोक्खमग्गे मम अण्णेसि च जीवाणं हिय-सुह-णिस्सेयस-करे सव्वदुक्ख-विमोक्खणे परमसुहसमाणणे भविस्सइ। उसहेण तित्थपवत्तणं ११९ तए णं से भगवं समणाणं निग्गंथाण य निग्गंथीण य महत्वयाई सभावणगाई छच्च जीवणिकाए धम्म देसेमाणे विहरइ, तं जहापुढवीकाइए भावणागमेणं पंच महन्वयाई सभावणगाई भाणियन्वाई ति । जम्बु० व० २ सु० ३१ । उसभेणं अरहा कोसलिएणं इमोसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं बीइक्कंताहिं तित्थे पवत्तिते ॥ ।। ठाणं अ० ९, सु० ६९७ । उसहस्स गणहराइसंपया १२० उसभस्स णं अरहओ कोसलियस्स चउरासी गणा गणहरा होत्था। उसभस्स णं अरहओ कोसलियस्स उसभसेण-पामोवखाओ चुलसीइं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । उसभस्स णं अरहओ कोसलियस्स बंभी-सुंदरी-पामोक्खाओ तिणि अज्जिया सयसाहस्सीओ उक्कोसिया अज्जिया-संपया होत्था । उसभस्स णं अरहओ कोसलियरस सेज्जंस-पामोक्खाओ तिणि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ उक्कोसिया समणोवासगसंपया होत्था । उसभस्स णं अरहओ कोसलियस्स सुभद्दा-पामोवखाओ पंच समणोवासिया सयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिया समणोवासिया संपया होत्था । १२१ उसभस्स णं अरहओ कोसलियस्स अजिणाणं जिणसंकासाणं सव्वक्खर-संनिवाईणं जिणो विव अवितह वागरमाणाणं चत्तारि चउद्दसपुख्वीसहस्सा अट्ठमा य सया उक्कोसिया चउद्दसपुवी संपया होत्था । उसभस्स णं अरहओ कोसलियस्स णव ओहिणाणि-सहस्सा उक्कोसिया ओहिणाणिसंपया होत्था । उसभस्स णं अरहओ कोसलियस्स वीसं जिणसहस्सा, वीसं वेउग्विय-सहस्सा छच्च सया उक्कोसिया जिणसंपया वेउव्वियसंपया य होत्था , बारस-विउलमइ-सहस्सा छच्च सया पण्णासा, बारस-वाइसहस्सा छच्च सया पण्णासा । उसभस्स णं अरहओ कोसलियस्स गइकल्लाणाणं ठिइकल्लाणाणं आगमेसि भद्दाणं बावीसं अणुत्तरोववाइयाणं सहस्सा णव य सया उक्कोसिया अणुत्तरोववाइयसंपया होत्था । १. उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्ठकाये चियत्तदेहे-जाव-अप्पाणं भावमाणस्स एक्कं वाससहस्सं विइक्कतं तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले तस्स णं फग्गुणबहुलस्स एक्कारसीपक्खेगं पुन्वण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिया सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते- जाव -जाणमाणे पासमाणे विहरइ ॥ कप्प० सु० १९६ ।। २. आया० सु० २ अ० १५, सु० ७३३--७९२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy