________________
उसहचरियं
"खिप्पामेव भो देवाणुप्पिया! बत्तीसं हिरण्णकोडीओ, बत्तीसं सुवष्णकोडोओ, बत्तीसं गंदाई, बत्तीस भद्दाइं सुभगे सुभगरूव-जुव्वण-लावण्णे य भगवओ तित्थयरस्स जम्मण-भवणंसि साहराहि, साहरित्ता एयमापत्तियं पच्चप्पिणाहि ।" तए णं से वेसमणे देवे सक्केणं-जाव-विणएणं वयणं पडिसुणेइ पडिसुणेइत्ता नभए देजे सद्दावेइ, सद्दावित्ता एवं क्यासी-- "खिप्पामेव भो देवाणुप्पिया! बत्तीसं हिरण्णकोडीओ -जाव- भगवओ तित्थयरस्स अम्मण-भवणंसि साहरह, साहरित्ता एयमाणत्तियं पच्चप्पिणह ।" तए णं ते जंभगा देवा बेसमणेणं देवेणं एवं वुत्ता समाणा हट्टतुट्ठ- जाब -खिप्पामेव बत्तीसं हिरण्यकोडीओ - आव - भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति, साहरिता जेणेव बेसमणे देवे तेणेव- जाव -पच्चप्पिणंति । तए णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया- जाव -पच्चप्पिणइ ।
१०६ तए णं सक्के देविदे देवराया आभिओगे देवे सद्दावेइ, सद्दावित्ता एवं वयासी--
"खिप्पामेव भो देवाणुप्पिया! भगवओ तित्थयरस्स जम्मण-णयरंसि सिंघाडग • जाव - महापहपहेसु महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वदह"हंदि सुणंतु भवंतो बहवे भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा य, देवीओ य जे णं देवाणुप्पिया ! तित्ययरस्स तित्थयरमाऊए वा असुभं मणं पधारेइ, तस्स णं अज्जगमंजरिया इव सयहा मुद्धाणं फुट्टउ त्ति कट्ट घोसणं घोसेह, घोसित्ता एयमाणत्तियं पच्चप्पिणह" त्ति । तए णं ते आभिओगा देवा-जाव -एवं देवोत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सक्कस्स देविंदस्स देवरण्णो अंतियाओ पडिणिक्खमंति, पडिणिक्खमित्ता सिप्पामेव भगवओ तित्थगरस्स जम्मणणगरंसि सिंघाडग - जाव - एवं वयासी"हंदि सुणंतु भवंतो बहवे भवणवइ - जाव - जे णं देवाणुप्पिया ! तित्थयरस्स-जाव-फुट्टिही" ति कट्ट घोसणगं घोसेंति,
घोसित्ता एयमाणत्तियं पच्चप्पिणंति । १०७ तए गं ते बहवे भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा भगवओ तित्यगरस्स जम्मण-महिमं करेंति, करिता जेणेव
नंदिस्सरे दीवे तेणेव उवागच्छंति, उवागच्छित्ता अट्ठाहियाओ महामहिमाओ करेंति, करित्ता जामेव दिसिं पाउम्भूया तामेव दिसि पडिगया ।
जंबु० व० ५, सु. १२३ ।
उसहेण लेहाइ-उवएसो :
१०८ तए णं उसभे अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवढिं पुव्वसयसहस्साई महारायवास
मझे वसइ, तेवढिं पुव्वसयसहस्साई महारायवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुय-पज्जवसाणाओ बावरि कलाओ चोसटिळं महिलागुणे सिप्पसयं च कम्माणं तिणि वि पयाहियाए उवदिसइ, त्ति ।
उसहस्स पव्वज्जा:
१०९ उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ,
अभिसिंचिता तेसीई पुध्वसयसहस्साई महारायवासमझे वसइ, वसित्ता जे से गिम्हाणं पढमे मासे, पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे
१. सम० स० ७२, सु० ७ । २. जम्बु० व० २, सु० ३०, टीका । ३. जम्बु. व. २, सु. ३०, टीका ।
४. जीवाभि० पडि० ३, उ०३ सु० १११ । ५. जंबु० व० २ सु० ३०, टीका। ६. जंबु० व० २, सु० ३०, टीका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org