SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे चइत्ता हिरणं, चइत्ता सुवणं, चइत्ता कोसं, चइत्ता कोट्ठागारं, चइत्ता बलं, चइत्ता वाहणं, चइत्ता पुरं, चइत्ता अंतेउरं, चइत्ता जणवयं, चइत्ता विउल-धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत-रयण-संतसार-सावइज्जं विच्छड्डइत्ता विगोवइत्ता, दायं दाइया णं परिभाएता सुदंसगाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमागे संखिय-चक्किय-णंगलियमुहमंगलिय-पूसमाणग-वक्षमाणग-आइक्खग-लंख-मंख-घंटिय-गणेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहि हिययगमणिज्जाहि हिययपल्हायणिज्जाहि गंभीराहि कण्णमणणिन्वुइकराहि अट्ठसइयाहिं अपुणहत्ताहि वाहिं अणवरयं अभिणंदता य अभिथुणंता य एवं वयासी"जय जय नंदा! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भय-भेरवाणं धम्मे ते अविग्धं भवउ," त्ति कटु अभिणंदंति य अभियुणंति य । ११० तए णं उसमे अरहा कोसलिए गयणमालासहस्सेहि पिच्छिज्जमाणे पिच्छिज्जमाणे एवं-जाव-णिग्गच्छइ,-जाव-आउलबोलबहुलं णभं करते विणीयाए रायहाणीए मज्झं मझेणं णिग्गच्छइ । १११ आसिय-सम्मज्जिय-सित्त-सुइक-पुप्फोवयार-कलियं सिद्धत्थवणविउलरायमगं करेमाणे हय-गय-रह-पहकरेण पाइक्कचड करेण य मंदं मंदं उद्धयरेणुयं करेमाणे करेमाणे जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ । ठावित्ता सीयाओ पच्चोरहइ, पच्चोरुहित्ता सयमेवाभरणालंकारं ओमयइ, ओमुइत्ता सयमेव चाहिं अट्ठाहिं (मुट्ठिहिं) लोयं करेइ, करित्ता छठेणं भत्तेगं अपाणएणं आसाढाहिं णक्खत्तेण जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तियाणं चाहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । जंबु० व० २, सू० ३० । उसहस्स अचेलयत्तं उवसग्गसहणं य ११२ उसभे णं अरहा कोसलिए संवग्छर-साहियं चीवरवारी होत्या, तेण परं अचेलए । ११३ जप्पभिई च णं उसभे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिई च णं उसभे अरहा कोसलिए णिच्चं वोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जंति, तं जहा - दिव्वा वा - जाव - पडिलोमा वा अणुलोमा वा । तत्थ पडिलोमा वेत्तेण वा - जाव - कसेण वा काए आउटेज्जा, अणुलोमा वंदेज्ज वा - जाव -पज्जुवासेज्ज वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे अगाइले अव्वहिते अद्दीणमाणसे तिविहमण-वयण-कायगुत्ते सम्म सहइ- जाव -अहियासेइ। उसहस्स अणगारसरूवं ११४ तए णं से भगवं समणे जाए ईरियासमिए - जाव - पारिट्ठावणिआसमिए मणसमिए वयसमिए कायसमिए मणगुत्ते - जाव - गुत्तबंभयारी अकोहे - जाव - अलोहे । संते पसंते उवसंते परिणिबुडे छिण्णसोए निरुवलेवे ।। जंबु० व० २, सु० ३१ । १ सुविमल-वर-कंस-भायण व मुक्कतोए', २ संखे विव निरंजणे विगय-राग-दोस-मोहे, ३ कुम्मो इव इंदिएसु गुत्ते, ४ जच्चकंचणगं व जायसवे, ५ पोक्खरपत्तं व निरुवलेवे, ६ चंदो इव सोमभावयाए, १. कप्प० सु० १९५ ।। २. समणस्सोवमाकमे उवमासंखासु य एगरूवया नत्थि । एत्थ पण्हावागरण (संव० ५, सु०१)पाढो दिण्णो । दट्ठव्या-उववाइय. सु० २७ । जंबु० व० २ सु० ३१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy