SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उसहचरियं ८६ अप्पेगइया चउब्विहं वज्जं वाएन्ति, तं जहा- १ ततं, २ विततं, ३ घणं, ४ झुसिरं । ८७ अप्पेगइया चउन्विहं गेयं गायन्ति, तं जहा - १ उक्खित्तं, २ पायत्तं, ३ मन्दाइयं ४ रोइयावसाणं । ८८ अप्पेगइया चउव्विहं णट णच्चन्ति , तं जहा- १ अंचियं, २ दुयं, ३ आरभडं, ४ भसोलं ।। अप्पेगइया चउन्विहं अभिणयं अभिणयंति, तं जहा - १ दिट्ठतियं, २ पाडिस्सुइयं, ३ सामण्णोवणिवाइयं, ४ लोगमज्झावसाणियं । अप्पेगइया बत्तीसइविहं दिव्वं णट्टविहिं उवदंसेन्ति । अप्पेगइया उप्पयनिवयं निवयउप्पयं संकुचियपसारियं -जाव- भन्तसंभन्तणामं दिव्वं णट्टविहिं उवदंसेंती ति । ८९ अप्पेगइया पोणेन्ति, एवं बुक्कारेन्ति, अप्पेगइया तंडति, अप्पेगइया लासेन्ति, अप्फोडेन्ति, वग्गन्ति, सीहणायं णदन्ति, अप्पेगइया सव्वाइं करेन्ति, ९० अप्पेगइया हयहेसियं । एवं हत्थिगुलगुलाइयं, रहघणघणाइयं, अप्पेगइया तिण्णि वि, अप्पेगइया उच्छोलन्ति, अप्पेगइया पच्छोलन्ति अप्पेगइया तिवई छिदन्ति, पायबद्दरयं करेन्ति, भूमिचवेडे दलयन्ति, अप्पेगइया महया महया सद्देणं रावेति । एवं संजोगा विभासियन्वा । अप्पेगइया हक्कारेन्ति । एवं पुक्कारेन्ति थक्कारेन्ति ओवयंति उप्पयंति परिवयंति जलन्ति तवंति पतवंति गज्जंति विज्जुयायंति वासिति अप्पेगइया देवुक्कलियं करेंति । एवं देवकहकहगं करेंति, अप्पेगइया दुहुदुहुगं करेंति । ९१ अप्पेगइया विकियभूयाई रुवाई विउन्वित्ता पणच्चंति । ९२ एवमाइ विभासेज्जा जहा विजयस्स -जाव- सव्वओ समन्ता आधाति परिधावेति त्ति । जंबु० व० ५, सु० १२१ । ९३ तए णं से अच्चुइंदे सपरिवारे सामि तेणं महया महया अभिसेएणं अभिसिंचइ, अभिसिंचित्ता करयलपरिग्गहियं-जाव-मत्थए अंजलिं कटु जएणं विजएणं बद्धावेइ, वद्धावित्ता ताहिं इट्ठाहिं-जाव -जयजयस पउंजइ, पउंजित्ता- जाव -पम्हलसुकुमालाए सुरभीए गन्धकासाईए गायाई लहेइ, लूहित्ता ९४ एवं- जाव - कप्परुक्खगं पिव अलंकियविभूसियं करेइ, करित्ता - जाव - णट्टविहिं उवदंसेइ, उवदंसित्ता अछेहि सण्हेहिं रययामएहिं अच्छरसतण्डुलेहिं भगवओ सामिस्स पुरओ अट्ठट्ठमंगलगे आलिहइ, तंजहा :गाहा- १ दप्पण, २ भद्दासण, ३ वद्धमाण, ४ वरकलस, ५ मच्छ, ६ सिरिवच्छा । ७ सोत्थिअ, ८ णन्दावत्ता, लिहिआ अट्ठमंगलगा ॥१॥ ९५ लिहिऊण करेइ उबगारं, कि ते ? पाडल-मल्लिअ-चंपग-असोग-पुन्नाग-चुअमंजरि-णवमालिअ-बउल-तिलय-कणवीर-कुंद-कुज्जक कोरंटक-पत्त-दमणग-वर-सुरभिगंध-गंधिअस्स कयग्गाहगहिअ-करयल-पन्भट्ठ-विप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिअरस्स तत्थ चित्तं जण्णुस्सेहप्पमाणमित्तं ओहिनिकर करेत्ता चंदप्पभ-रयण-वइर-बेरुलिय-विमलदण्डं, कंचण-मणि-रयण-भत्तिचित्तं, कालागुरुपवर-कंदुरुक्क-तुरुक्क-धूव-गंधुत्तमाणुविद्धं च धूमवटि विणिम्मुअंतं वेरुलियमयं कडुच्छुअं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवरिदस्त सत्तट्ठपयाई ओसरिता दसंगुलियं अंजलि करिय मत्थयंमि पयओ अट्ठसयविसुद्धगन्धजुहि महावितेहि भपुणरत्तेहिं अत्थजुत्तेहिं संथणइ । संथुणित्ता वामं जाणुं अंचेइ, अंचित्ता - जाव - करयलपरिग्गहियं मत्थए अंजलिं कटु एवं वयासी"णमोऽत्थु ते सिद्ध-बुद्ध-णीरय-समण-समाहिय-समत्त-समजोगि-सल्लगत्तण-णिग्भय-णोरागदोस-णिम्मम-णिस्संग-णीसल्ल-माणमूरण-गुणरयण-सीलसागरमणंतमप्पमेय-भविय-धम्मवर-चाउरंत-चक्कवट्टी ! "णमोऽत्थु ते अरहओ ति" कटु एवं वन्दइ, णमंसइ, वंदित्ता, णमंसित्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे-जाव-पज्जुवासइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy