SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १५ उसहचरियं ७२ सोहम्मगाणं सगंकुमारगाणं बंभलोयगाणं महासुक्कयाणं पाणगाणं इंदाणं सुघोसा घण्टा, हरिणेगमेसी पायत्ताणीयाहिवई, उत्तरिल्ला णिज्जाणभूमी, दाहिणपुरथिमिल्ले रइकरग-पव्वए । ७३ ईसाणगाणं माहिंद-लंतग-सहस्सार-अच्चुयगाण य इंदाण महाघोसा घण्टा, लहुपरक्कमो पायत्ताणीयाहिवई, दक्खिणिल्ले णिज्जाणमग्गे, उत्तरपुरथिमिल्ले रइकरगपव्वए । सेसं तं चेव परिसाओ। आयरक्खा सामाणियचउग्गुणा, सव्वेसिं जाणविमाणा सर्वसिं जोयणसयसहस्सवित्थिण्णा उच्चत्तेणं सविमाणप्पमाणा, महिंदज्झया सव्वेसिं जोयणसाहस्तिया, सक्कवज्जा मन्दरे समोयरंति-जाव-पज्जुवासंति त्ति ॥ जंबु० व० ५, सु० ११८ । असुरिंद-चमर-कय-जम्म-महिमा ७४ तेणं कालेणं तेणं समएणं चमरे असुरिन्दे असुरराया चमरचंचाए रायहाणीए, सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहि, तायतीसाए तायत्तीसेहि, चउहिं लोगपालेहि, पचहि अग्गमहिसीहिं, सपरिवाराहि, तिहिं परिसाहि, सत्तहिं अणिएहि, सत्तहिं अणियाहिवईहिं, चउहिं चउसट्ठीहिं आयरक्खदेव-साहस्सोहिं, अण्णेहि य जहा सक्के । णवरं-इमं णाणत्तं-दुमो पायताणोयाहिवई, ओघस्सरा घण्टा, विमाणं पण्णासं जोयणसहस्साई, महिन्दझओ पंचजोयणसयाई, विमाणकारी आभिओगिओ देवो, अवसिढें तं चेव-जाव-मन्दरे समोसरन पज्जुवासइ त्ति । जंबु० व० ५, सु० ११९ । आसुरिंदबली-आइ-कय-जम्म-महिमा ७५ तेणं कालेणं तेणं समएणं बली असुरिन्दे असुरराया एवमेव णवरं सट्ठी सामाणियसाहस्सीओ, चउगुणा आयरक्खा, महादुमो पायताणीयाहिवई, महाओहस्सरा घण्टा सेसं तं चेव परिसाओ ७६ तेणं कालेणं तेणं समएणं धरणे तहेव । ७७ णाणत्तं-छ सामाणियसाहस्सीओ, छ अग्गमहिसोओ, चउग्गुणा आयरक्खा, मेधस्सरा घण्टा, भद्दसेणो पायत्ताणीयाहिबई, विमाणं पणवीसं जोयणसहस्साइं, महिंदज्झओ, अड्ढाइज्जाइं जोयणसयाइं । एवमसुरिन्दवज्जियाणं भवणवासिइंदाणं । णवरं असुराणं ओघस्सरा घण्टा, णागाणं मेघस्सरा, सुवण्णाणं हंसस्सरा, विज्जूणं कोंचस्सरा, अग्गीणं मंजुरसरा, दिसाणं मंजुघोसा, उदहीणं सुस्सरा, दीवाणं महुरस्सरा, वाऊणं णंदिस्सरा, थणियाणं णंदिघोसा । गाहा- च उसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥१॥ ७८ दाहिणिल्लाणं पायत्तागीयाहिवई भद्दसेणो, उत्तरिल्लाणं दक्खो त्ति । ७९ वाणमन्तर-जोइसिया णेयव्वा एवं चेव । णवरं चत्तारि सामाणियसाहस्सीओ, चत्तारि अग्गमहिसीओ, सोलस आयरक्ख सहस्सा, विमाणा सहस्सं, महिन्दाया पणवीसं जोयणसयं, घण्टा दाहिणाणं मंजुस्सरा, उत्तराणं मंजुघोसा, पायत्ताणीयाहिवई विमाणकारी य आभिओगा देवा । जोइसियाणं सुस्सरा सुस्सरणिग्घोसाओ घण्टाओ, मन्दरे सनोसरणं- जाव-पज्जुवासंति त्ति ॥ जंबु०व० ५, सु० ११९ । १ जहा जीवाभिगमे-जीवा० पडि० ३, उ० ३, सु० २०८ । २ जहा जीवाभिगमे-जीवा० पडि०३, उ०१,सु०११८, ११९, १२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy