SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे तए णं सक्कस्स देविदस्स देवरण्णो चउरासीइसामाणियसाहस्सीओ दिवाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरहंति, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरहंति ति । ६५ तए णं से सक्के देविन्दे देवराया चउरासीए समाणियसाहस्सिएहि-जाव-सद्धि संपरिवुडे सविड्ढोए-जाव-दुंदुहिणिग्धोस णाइय-रवेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ उवागच्छित्ता आलोए चेव पणामं करेइ , करित्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता करयल -जाव- एवं वयासी"णमोऽत्यु ते रयणकुच्छिवारिए एवं जहा दिसाकुमारीओ -जाव- धण्णासि पुण्णासि-तं कयत्थाऽसि, "अहण्णं देवाणुप्पिए ! सक्के णाम देविंदे देवराया तित्थयरस्स जम्मणमहिमं करिस्सामि, तं णं तुम्माहिं ण भाइयव्वं"ति कटु ओसोवणिं दलयइ, दलयित्ता तित्थयरपडिरूवगं विउब्वइ, विउवित्ता तित्थयरमाउयाए पासे ठवेइ, ठवित्ता पंच सक्के विउव्वइ ।। विउव्वित्ता एगे सक्के भगवं तित्थयरं करयलसंपुडेणं गिण्हइ, एगे सक्के पिटुओ आयवत्तं घरेइ, दुवे सक्का उभओ पासि चामरुक्खेव करेन्ति, एगे सक्के पुरओ वज्जपाणी पकडढइ त्ति । ६६ तए णं से सक्के देविन्दे देवराया अण्णेहिं बहूहिं भवणवइ-वाणमन्तर-जोइस-वेमाणिएहि देहि देवीहि य सद्धि संपरिबुडे सव्विड्ढीए-जाव-णाइएणं ताए उक्किट्ठाए-जाव-वीईवयमाणे वीईवयमाणे जेणेव मन्दरे पव्वए जेणेव पंडगवणे जेणेव अमिसेयसिला जेणेव अभिसेयसीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे त्ति ॥ जंबु० व० ५, सु० ११७ । इसाणाइ-इंद-कय-जम्म-महिमा ६७ तेणं कालेणं तेणं समएणं ईसाणे देविन्दे देवराया सूलपाणी वसभवाहणे सुरिन्दे उत्तरड्ढलोगाहिवई अट्ठावीसविमाणावास रूयसहस्साहिवई अरयंबरवत्थधरे एवं जहा सक्के । इमं णाणतं-महाधोसा घण्टा लहुपरक्कमो पायत्ताणियाहिवई, पुप्फओ विमाणकारी, दक्खिणे निज्जाणमग्गे, उत्तरपुरथिमिल्ले, रइकरगपवओ मन्दरे समोसरिओ - जाव - पज्जुवासइ ति। ६८ एवं अवसिट्ठा वि इंदा भाणियन्वा - जाव - अच्चुओ त्ति । इमं णाणतं - गाहा - चउरासोइ असीई, बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा, तीसा वीसा दस सहस्सा ॥१॥ एए सामाणियाणं :गाहा - बत्तीसठ्ठावीसा, बारसट्ठ चउरो सयसहस्सा । पण्णा चत्तालीसा, छच्च सहस्सा सहस्सारे ॥१॥ ७० आणयपाणयकप्पे चत्तारिसयाऽऽरणच्चुए तिणि । एए विमाणाणं इमे जाणबिमाणकारी देवा, तंजहा -- गाहा - १ पालय, २ पुप्फे, य ३ सोमणसे, ४ सिरिवच्छे य, ५ णंदियावत्ते । ६ कामगमे, ७ पीइगमे, ८ मणोरमे, ९ विमल, १० सव्वओभद्दे ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy