SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२ 2 ४५ तस्स णं दिव्वस्स जाणविमाणस्स तिदिस तओ तिसोवाणपडिरूवगा वण्णओ, ४६ तेसि णं पडिरूवगाणं पुरओ पत्तेयं पत्तेयं तोरणा वण्णओ -जाव- पडिरुवा । में ४७ तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे । से जहा णामए आलिंग-पुक्खरेइ वा जाव- दीविय चम्मेइ वा अग-कुकी-सहरसा-विषए आवड- पचावड-हि-यहि-त्-सोय-बद्धमान-समाणय-मखंड-मगरंग-जार -मार- फुल्लावलि - पउमपत्त- सागरतरंग- वसंतलय-पडमलय-भत्तिचितेहिं सच्छाएहिं सम्पर्भोहं समरीइएहि सज्जोएहि णाणाविहपंचवण्णेहि मणीहि उवसोभिए उबलोभिए । तेसि णं मणीणं वण्णे गन्धे फासे य भाणियव्वे, 1 तस्स णं भूमिभागस्त बहुमजनसभाए पेच्छापरमण्डवे अणेगखम्भसयसष्णिविट्ठे, वण्णओ जान पडिये। - तस्स उल्लोए पउमलय-भत्तिचित्ते तस्स णं मण्डवरल बहुसमरमणिज्जस्थ भूमिभावस्त बहुमन्झदेसभागसि महं एगा मणिपेठिया अटु जोयणाई आपामविक्लम्भेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमई वण्णओ । ५२ तीए उर्वार महं एगे सीहासणे वण्णओ । ५३ तस्सुर्वारं महं एगे विजयसे सव्वरयणामए वण्णओ । तरस मज्यसभाए एगे बदरामए अंकुसे एत्य णं महंएगे कुम्भिक्के मुत्तादामे, सेणं अमेहि तवदुच्चत्तव्यमाण- मिहि चहि अद्धकुम्भिकेहि मुत्तादामेहि सम्बओ समन्ता संपरिक्खिते । ४८ ४९ ५० ५१ धम्मकहाणुओगे पढमबंधे “खिप्पामेव भो देवाणुप्पिया ! अणेग खम्भ-सय-सण्णिविट्ठ लीलट्ठिय-सालभंजियाकलियं ईहामिय उसम तुरग णर-मगरविहग वाला-किम्पर-कह-सरभ- चमर-कुंजर-वणलय-पउमलय-भत्तिचित्तं संभुग्णय बदर-वेइया-परिगयाभिरामं विज्जाहर-जमलजुयल ---वि अच्ची- सहस्स मालिणीयं स्व-सहस्वकलियं मिसमाणं भिग्भिमाणं चक्बुल्लोयणले मुहफार्स सहिसरीयस्वं पष्टावलि बलिय-मर-मगहर सर मुहं बन्तं परिसणिज्जं णिउणोविव- मिसिमिसित-मणि रयण- पंडिया-जाल-परिक्सि जोयणसहस्स वित्यिष्णं पंच-जोपण-सयमुम्बई सिम्यं तुरियं जणणिव्याहिदिव्वं जागविमाणं विम्बाहि बिउब्वित्ता एयमाणलिवं पच्चविणाहि " जंबु०व० ५, सु० ११५ । गए गं से पालयदेवे सबके देविदेणं देवरण्णा एवं वृत्ते समाणे हद्दु-जावेदसमुग्धाएणं समोहणिता तहेब करेइति । ५४ ५५ •जाव- सव्व-तवणिज्जमए जाव पडिरूवे । - ते णं दामा तवणिज्ज-लंबूसगा सुवण्ण-पयरग मण्डिया णाणा- मणि रयण- विविह-हारद्धहार- उवसोभिया समुदया ईसि अण्णमण्यमसंपत्ता पुयाइएहि वाहिं मन्दं मन्दं एइज्जमाना एइन्जभाषा- जाव- निस्बुकरे सणं ते एसे अपूरेमाणा आपूरेमाना -जाव- आईव अईव उवसोभेमाणा उवसोभमाणा चिट्ठेति ति । तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सक्कस्स देविंदस्स वेवरण्णो चउरासीए सामाणियसाहस्सोणं चउरासी- भद्दासनसाहस्सोओ पुरत्यिमेणं अट्ठन्हं अग्गमहिसीणं । १ जहा रायसेइज्जे (कंडिका २४-४०) इति मूले पाठ: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy