SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सहचरियं णमो भगवओो तित्थगरस्स आइगरस्स-जाय-संपाविउकामस्स । वदामि णं भगवन्तं तत्थगयं इहगए, पासउ मे भयवं ! तत्थगए इहायं" लिक ३९ ४० ४२ बंद णमंस, वंदिता णमंसिता सीहारूणवरंसि पुरस्वाभिमु ससि । तए णं तस्स सक्कस्स देविंदस्स देवरण्णो य अयमेयारूवे जाव संकप्पे समुप्पज्जित्था । उपण्णे खलु भो ! जंबुद्दीवे दीवे भगवं तत्पयरे से जीयमेवं सीय-पच्चप्पण्णमणावयानं सक्काणं देविदाणं देवराईणं तित्ययराणं जन्मणमहिम करेलए, तं गच्छामि णं अपि भगवओ तित्थगरस्स जम्मणमहिमं करोमि त्ति कट्टु एवं संदेहेई, संपेहित्ता हरिणेगमेसि पायत्ताणीयाहिवई देवं सद्दावेइ, सद्दावित्ता एवं वयासी - "वयमेव भो देवाप्पिया सभाए सुम्याए मेयोरसिय-गंभीर महरयर- स उल्लामा उत्तालेमाणे महया महया सद्दे उधोगेमागे उम्पोसेमाणे एवं वयाहि" आणवेद णं भो ! सक्के देविंदे देवराया, गच्छइ णं भो ! सक्के देविदे देवराया जम्बुद्दीवे दीवे भगवओ तित्थयरस्स जम्मण महिमं करितए, तं तुम्भे वि णं देवाणुप्पिया ! सव्विड्ढीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सम्बविनूईए सविभूसाए सम्बतंभ्रमेणं सम्यगाविसज्य-पृष्ठ-गंध-मालाकार विभूसाए सय्य-दिव्य डिय-सहसण्णिणाएणं महया इड्ढीए जाव रवेणं णियय परियाल संपरिवुडा सयाई सयाइं जाणविमाण वाहणाई दुरूढा समाणा अकापरिहीणं चैव सक्कस्स नाव अंतिय पावह " ११ तए मं से हरिणेगमेसी देवे पायताणीवाहिवई सक्केणं देविदेणं देवरण्णा जाव एवं से समाणे हजाब एवं देवे ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्ल देविंदस्स देवरण्णो अंतियाओ पडिणिक्खमई पडिणिक्खमित्ता जेणेव सभाए सुहम्माए मेघोघ- रसिय- गम्भीरर-महुरयरसद्दा 'जोयण-परिमण्डला सुधोसा घण्टा तेणेव उवागच्छइ, उवागच्छित्ता तं मेघोध- रसिय- गम्भीर- महरयर- सद्दं जोयण-परिमण्डलं सुधोसं घण्टं तिक्खुत्तो उल्लालेई । - तए णं तीसे मेवोध - रसिय-गम्भीर-मधुरयर- सद्दाए जोयण-परिमण्डलाए सुधोसाए घण्टाए तिक्खुत्तो उल्लालियाए समाणीए सोहम्मे कप्पे अण्णेहिं एगूणेहि बत्तीस विमाणावास-सयसहस्सेहि अण्णाई एगूणाई बत्तीसं घण्टा सय-सहस्साइं जमगसमगं कणकणाराव काउं पयताई हुत्था इति । लए णं सोहम्मे कप्पे पासाव-विमान-शिवडावडिय सह- समुट्टिय घण्टा पपि सप सहसंकुले जाए यानि होत्या । ४१ तए णं तेसि सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगन्त रइ-पसत्त- णिच्च-प्पमत्त-विसय-सुह-मुच्छिषाणं यूसर-घण्टारसिय-विलोल-रिव-चल-पडियोहणे कए समाने घोसण-कोहल- विष्ण-कृष्ण-ए-चित्त-वत्त-माणसा से पायताणीयाहिवई देवे तंसि घण्टारवंसि णिसंतपडिसंतंसि समाणंसि तत्थ तत्थ तहिं तहि देसे महया महया सद्देणं उग्धोसेमाणे उग्वोसेमाणे एवं वयासी Jain Education International जोवणपरिमण्डलं सुघोर्स दूसरे घंटे सो - - “हन्त ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी वैमाणियदेवा देवीओ य सोहम्मकप्पवहणो, इणमो वयणं हियसुहत्थं आणाव णं भो ! सक्के तं चैव जाव अंतियं पाउब्भवह त्ति ।" तए णं ते देवा देवीओ य एयमट्ठे सोच्चा हट्टतुट्ट जाव हियया अप्पेगइया वन्दणवत्तियं, णमंसणवत्तियं एवं पूअणवत्तियं सक्कारवत्तियं, सम्माणवत्तिय दंसणवत्तियं जिणभत्तिरागेणं । अप्पेगइया सक्कस्स वयणमणुवट्टमाणा अप्पेगइया अण्णमण्णमणुयत्तमाणा । अप्पेगइया तं जीयमेयं एवमाइ सि कट जाव पाउन्भवंति त्ति । - ४३ तए णं से सक्के देविदे देवराया ते वेमाणिए देवे देवीओ य अकालपरिहीणं चेव अंतिय पाउब्भवमाणे पासइ पासइशा हट पाल मा अभियोग देव सहावे सहायिता एवं बधासी For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy