SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पढमखंधे रक्खा'-पोट्टलियं बंधन्ति बंधिता णाणा-मणि-रयण-भत्तिचिते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्टियाविन्ति भवउ भयवं पव्वयाउए पव्वयाउए। ३५ तए णं ताओ मज्झ-रुयग-वत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ भयवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च बाहाहि गिण्हन्ति, गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मण-भवणे तेणेव उवागच्छन्ति, उवागच्छित्ता तित्थयरमायरं सयणिज्जंसि णिसीयाविति, णिसीयावित्ता भयवं तित्ययरं माऊए पासे ठवेंति, ठवित्ता आगायमाणीओ परिगायमाणीओ चिट्ठन्ती ति॥ जंबु० व० ५, सु० ११४ । देविन्द-सवकस्स तित्थयर-जम्मनगरे गमणं ३६ तेणं कालेणं तेणं समएणं सक्के णाम देविदे देवराया वज्जपाणी पुरंदरे सतक्कतू सहस्सक्खे मघवं पागसासणे दाहिणड्ढ लोगाहिवई बत्तीसविमाणावाससय-सहस्साहिवई एरावण-वाहणे सुरिंदे अरयंबरवत्यधरे आलइय-मालमउडे णवहेम-चारु-चित्तचंचलकुण्डल-विलिहिज्जमाणगंडे भासुरबोंदी पलम्बवणमाले महिड्ढीए महज्जुईए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मडिसए विमाणे सभाए सुहम्माए सक्कंसि सोहासणंसि से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं, सपरिवाराणं तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउरासीणं आयरक्ख-देव-साहस्सोणं, अण्णेसि च बहूणं सोहम्मकप्प-वासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महया हय-णट्टनगीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुपडह-वाइय-रवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ। ३७ तए णं तस्स सक्कस्स देविदस्स देवरण्णो आसणं चलइ। तए णं से सक्के-जाव-आसणं चलियं पासइ, पासइत्ता ओहि पउंजइ, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएई, आभोइत्ता हट्ठ-तुटु-चित्ते आणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहय-कयंब-कुसुम-चंचुमालइय-ऊसविय-रोमकूवे वियसिय-वर-कमल-णयण-वयणे पयलियवरकडग-तुडिय-केऊर-मउडे, कुण्डलहार-विरायंत-वच्छे, पालम्ब-पलम्ब-माण-घोलंत-भूसणधरे ससंभमं तुरियं चवलं सुरिंदे सीहासणाओ अब्भुढेइ, अब्भुट्टित्ता, पायपीढाओ पच्चोरुहइ, पच्चोरहित्ता वेरुलिय-बरिट-रिटअंजण-णिउणोविय-मिसिमिसिंत-मणि-रयण-मंडियाओ पाउआओ ओमुयइ, ओमुइत्ता एगसाडियं उत्तरासंगं करेइ, करित्ता अंजलिमउलियग्गहत्ये तित्ययराभिमुहे सत्तट्ठ -पयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेई, अंचित्ता दाहिणं जाणुं धरणीयलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि णिवेसेइ, णिवेसित्ता ईसिं पच्चुण्णमइ, पच्चुण्णमित्ता कडगतुडियथंभियाओ भुयाओ साहरइ, साहरित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी - ३८ "णमोऽत्थु णं अरहताणं भगवन्ताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीयाणं पुरिसवरगन्धहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं, बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मणायगाणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्टीणं , दीवो ताणं सरणं-गई-पइट्ठा अप्पडिहय-बर-नाण-दसण-धराणं वियदृछउमाणं, जिणाणं जावयाणं, तिण्णाणं तारयाणं, बुद्धाणं बोयाणं, मुत्ताणं मोयगाणं, सव्वण्णूणं सव्वदरिसीणं, सिवमयलमरुयमणन्तमक्खयमव्वाबाहमणंरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जियभयाणं। १ भस्सेति वा भप्पेति वा भूईति वा रक्खाति वा एगट्ठा । २ जीयंति काऊण बंधिज्जती भस्सपोट्टलिया तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy