SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उसहचरियं मज्झिम-रुयगवासी-दिसाकुमारी-महत्तरिया-कय-णाभि-णालकत्तणं ३३ तेणं कालेणं तेणं समएणं मज्झिम-रुयग-वत्यब्बाओ चत्तारि दिसाकुमारी-महत्तरियाओ सहि सएहि कूडेहि तहेव - जाव - विहरंति, तं जहा - गाहा- १ रूया, २ रूआसिया, चेव, ३ सुरूआ, ४ रुयगावई । तहेव-जाव -तुम्भाहि ण भाइयव्वं ति कटु भगवओ तित्थयरस्स चउरंगुलवज्ज णाभि-णालं कप्पन्ति, कप्पेत्ता वियरगं खणन्ति खणित्ता वियरगे णाभि णिहणंति, णिहणित्ता रयणाण य, वइराण य पूरेंति, पुरित्ता हरियालियाए पेढं बंधंति, बंधित्ता तिदिसि तओ कयलीहरए विउव्वति । तए णं तेसि कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तओ सोहासणे विउव्वंति, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते । सम्बो वण्णगो भाणियन्वो ॥ जंबु० व० ५, सु० ११४ । दिसाकुमारी-कय-माया-पुत्ताणं मज्जणाइ-किच्चं ३४ तए णं ताओ मज्श-रुयग-वत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति, उवागच्छित्ता भगवं तित्थयरं करयल-संपुडेणं गिण्हन्ति । तित्थयरमायरं च बाहाहि गिण्हन्ति, गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सोहासणे तेणेव उवागच्छन्ति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेति णिसीयावित्ता सयपाग-सहस्सपाहि तिल्लेहि अभंगेंति, अब्भंगित्ता सुरभिणा गंधवट्टएणं, उवटेंति, उवट्टित्ता भगवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च बाहासु गिण्हन्ति, गिण्हिता जेणेव पुरथिमिल्ल कयलीहरए जेणेव चाउस्सालए, जेणेव सोहासणे तेणेव उवागच्छन्ति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति णिसियावेत्ता तिहिं उदएहि मज्जावेंति, तंजहा१ गन्धोदएणं, २ पुप्फोदएणं, ३ सुद्धोदएणं मज्जावित्ता सव्वालंकारविभूसियं करेंति करित्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायर' च बाहाहि गिण्हन्ति, गिण्हित्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छन्ति, उवागच्छित्ता भगवं तित्थयर तित्थयरमायरं च सीहासणे णिसीयाविति, णिसीयावित्ता आभिओगे देवे सद्दाविन्ति, सद्दावित्ता एवं वयासी "खिप्पामेव भो देवाणुप्पिया! चुल्ल हिमवन्ताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह।" तएणं ते आभिओगा देवा ताहि मज्झरुयगवत्थव्वाहिं चहिं दिसाकुमारीमहत्तरियाहिं एवं वुत्ता समाणा हट्ठ-तुट्ठ-जावविणएणं वयणं पडिच्छन्ति पडिच्छित्ता खिप्पामेव चुल्लहिमवन्ताओ वासहरपव्वयाओ सरसाइं गोसीसचन्दणकट्ठाई साहरन्ति । तए णं ताओ मज्झिम-रुयग-वत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ सरगं करेन्ति, करित्ता अरणिं घट्टेति घट्टित्ता सरएणं अरणि महिति महित्ता अग्गि पाडेंति, पाडित्ता अग्गिं संधुक्खंति, संधुक्खिता गोसीसचन्दणकट्ठे पक्खिवन्ति, पक्खिवित्ता अग्गिं उज्जालंति, उज्जालित्ता, समिहाकट्ठाइं पक्खिवंति, पक्खिवित्ता, अग्गिहोमं करेंति, करित्ता भूइकम्म, करेंति, करित्ता १ छ दिसाकुमारि महत्तरियाओ पण्णत्ताओ, तं जहा- १ रूवा, २ रूवंसा, ३ सुरूवा, ४ रूबवई, ५ रूवकंता, ६ रूवप्पभा ॥ ठाणं० अ०४ उ० १ सु० २५९; ठाणं० अ० ६, सु० ५०७ । २ जेण कम्मेण कट्ठाई भस्सरूवाइं भवंति तं तारिमं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy