SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૧૧૬૭ તિર્યફ લોક : બાર પૂર્ણિમાઓમાં કુલાદિ નક્ષત્ર યોગ સંખ્યા ગણિતાનુયોગ ભા.-૨ ૨૨૯ १. धणिट्ठा कुलं, २. उत्तरा भद्दवयाकुलं, ३. (१) धनि , (२) उत्तराभाद्रपदुस, (3) अस्सिणीकुलं, ४. कत्तियाकुलं, ५.मिगसिरकुलं, मश्विनादर, (४) इत्तिाइस, (५)भृगसिरास, ६. पुस्साकुलं, ७. महाकुलं, ८. उत्तराफग्गुणी (G)पुष्यपुरा, (७)मघात, (८)उत्त। गुनी कुलं, ९. चित्ताकुलं, १०. विसाहाकुलं, दुस, (८) चित्रामुख, (१०) विमादा, ११. मूलाकुलं, १२. उत्तरासाढाकुलं ।' (११) भूगर, (१२) उत्तराषाढा. बारस उवकुला पण्णत्ता, तं जहा पार ७५८ (संश नक्षत्र) छ, भ3 - १. सवणो उवकुलं, २. पुवापोट्ठवया उवकुलं, (१)श्रा64, (२)पूर्वाभाद्रप६ उपमुख, ३. रेवई उवकुलं, ४. भरणी उवकुलं, (3) रेवती ५९स, (४) म२५ उपमुस, ५. रोहिणी उवकुलं, ६. पुणब्वसु उवकुलं, (५) रोहित , () पुनर्वसु उपमुस, ७. अस्सेसा उवकुलं, ८. पुव्वाफग्गुणी उवकुलं, (७)माश्लोषा ५९स, (८)पूशिशुना 6५४८, ९. हत्थो उवकुलं, १०. साती उवकुलं, (८)स्त उपस, (१०) स्वाति मुस, ११. जेट्ठा उवकुलं, १२. पुव्वासाढा उवकुलं । (११)श्ये ७५, (१२)पूर्वाषाढ6५९ल. चत्तारि कुलोवकुला पण्णत्ता, तं जहा यार खो५ पुस (संश नक्षत्र), सेभ - १. अभियी कुलोवकुलं, २.सतभिसया कुलोवकुलं, (१) ममिति मुखोपभुत, (२) शतभिष ३. अद्दा कुलोवकुलं, ४. अणुराहा कुलोवकुला। सोपस, (3)मा टोपस, (४)अनुराधा -- सूरिय. पा. १०, पाहु. ५, सु. ३७ मुसोपस. दुवालसासु पुण्णमासिणीसु कुलाइ-णक्खत्त-जोगसंखा - भार पूर्णिमामीमा नक्षत्रीनी योगसंध्या: ११६७. १. प. ता साविट्ठिण्णं पुण्णिमं किं कुलं जोएइ, ११६७. (१) प्र. श्री लिमास या इस संशय नक्षत्र उवकुलं जोएइ, कुलोवकुलं जोएइ ? . યોગ કરે છે? ઉપકુલ સંજ્ઞક નક્ષત્ર યોગ કરે છે? કુલોપકુલસંજ્ઞક નક્ષત્ર યોગ કરે છે? उ. ता कुलं वा जोएइ, उवकुलं वा जोएइ, ७. कुल संश नक्षत्र योग ७२छ,6पस कुलोवकुलं वा जोएइ। સંજ્ઞક નક્ષત્ર યોગ કરે છે અને કુલીપકુલ સંજ્ઞક નક્ષત્ર યોગ કરે છે. १. कुलं जोएमाणे धणिट्ठा णक्खत्ते जोएइ। (१) संश नक्षत्र योग३तो (माथी) ધનિષ્ઠા નક્ષત્રયોગ કરે છે. २. उवकुलं जोएमाणे सवणे णक्खत्ते जोएइ । (२)64 संशजनक्षत्रयोगजरेतो(समांथी) શ્રવણ નક્ષત્ર યોગ કરે છે. ३. कुलोवकुलंजोएमाणे अभिई णक्खत्ते जोएइ। (3) सोपतसं नक्षत्रयोगतो(माथी) અભિજિત્ નક્ષત્ર યોગ કરે છે. साविट्ठिण्णं पुण्णिमं कुलं वा जोएइ, उवकुलं આ પ્રમાણે શ્રાવણી પૂર્ણિમાએ કુલ સંજ્ઞક वा जोएइ, कुलोवकुलं वा जोएइ । નક્ષત્રયોગ કરે છે. ઉપકુલસંજ્ઞકનક્ષત્રયોગ કરેછેઅનેક્લોપક્લસંજ્ઞકનક્ષત્રયોગ કરે છે. कुलेण वा, उवकुलेण वा, कुलोवकुलेणवा जुत्ता કુલ સંજ્ઞક, ઉપકુલ સંજ્ઞક અને કુલીપકુલ साविट्ठी पुण्णिमा जुत्तेत्ति वत्तव्वं सिया। સંજ્ઞક નક્ષત્રમાંથી કોઈ એક નક્ષત્રનો શ્રાવણી પૂર્ણિમાએ યોગ થવાના કારણે તે એ નક્ષત્રથી યુક્ત કહેવાય છે. गाहा - मासाणं परिणामा, होतिकुला, उवकुलाउहेट्ठिमगा। होति पुण कुलोवकुला, अभियी-सयभिसय-अद्द-अणुराहा ।। किं कुलादिनां लक्षणं? __- जंबु. वक्ख. ७, सु. १९४ "उच्यते-मासानां परिणामानि-परिसमापकानि भवन्ति कुलानि को अर्थः ? इह यैर्नक्षत्रैः प्रायो मासानां परिसमाप्तयः उपजायन्ते माससदृश नामानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि"। कुलानामधस्तनानि नक्षत्राणि श्रवणादीनि उपकुलानि, कुलानां समीपमुपकुलम् तत्र वर्तन्ते यानि नक्षत्राणि तान्युपचारादुपकुलानि"। “यानि कुलानामुपकुलानां चाधस्तानि तानि कुलोपकुलानि" । - जम्बु. टीका। २. चन्द. पा.१०, सु. ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy