SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ૫૬ લોક પ્રજ્ઞપ્તિ १. २. १०४२. प. बावट्ठि-बावट्ठि दिवसे दिवसे तु सुक्कपक्खस्स । जं परिवड्ढइ चन्दो, खवेइ तं चेव कालेणं ॥ १ ४. पण्णरसइ भागेण य चन्दे, पण्णरसमेव तं वरइ । पण्णरसइ भागेण य, पुणो वि तं चेवऽवक्कमइ ॥ २ તિર્યક્ લોક : ચંદ્ર વર્ણન एवं वड्ढइ चन्दो, परिहाणी एवं होइ चन्दस्स । कालो वा जोण्हो वा, एवंऽणुभावेण चन्दस्स ॥ - सूरिय. पा. ३९, सु. १०० उ. ता कहं ते चंदमसो वड्ढोऽवड्ढी ? आहिए त्ति १०४२. प्र. वएज्जा, ता अट्ठ पंचासीते मुहुत्तसते तीसं बावद्विभागे मुहुत्तस्स । (क सम. स. ६२, सु. ३ (ख) “बावट्ठि” मित्यादि, इह द्वाषष्टिभागीकृतस्यचन्द्रविमानस्य द्वौ भागावुपरितनावपाकृत्य शेषस्य पंचदशभागे हृते ये चत्वारो भागा लभ्यन्ते, ते द्वाषष्टिशब्देनोव्यन्ते, “अवयवे समुदायोपचारात्” एतच्चव्याख्यानम् । अस्या एव गाथाया व्याख्याने जीवाभिगम चूर्णि - " एतेनैनानुभावेन कारणेन एक पक्ष : कालः कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते । “चन्द्रविमानं द्वाषष्टिभागी क्रियते, ततः पंचदशभिर्भागो हियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पंचदशभागेन लभ्यन्ते शेषौ द्वौ भागौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यते” “यत् समवायांग सूत्रे उक्तम्” - सुक्कपक्खस्स दिवसे दिवसे चन्दो बावट्ठि भागे परिवड्ढइ, त्ति तद्येवमेव व्याख्येयम् । “शुक्लपक्षस्य दिवसे दिवसे द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् परिवर्द्धति” “काले - कृष्णपक्षे दिवसे दिवसे तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरोभागान् क्षपयति, परिहापयति ।” "पण्णरस" इत्यादि. एकस्तु ज्योत्स्नः शुक्लो यव चन्द्रविषयो वृद्धिप्रतिभासः (क) जीवा प. ३, उ. २, सु. १७७ Jain Education International સૂત્ર ૧૦૪૨ શુકલ પક્ષમાં ચંદ્રનો પ્રતિદિન બાંસઠમો ભાગ (રાહુથી અનાવૃત થઈને) વધતો જાય છે અને કૃષ્ણ પક્ષમાં ચંદ્રનો બાંસઠમો ભાગ (રાહુથી આવૃત થઈને) ઘટતો જાય છે. कृष्ण पक्षे प्रतिपद् आरभ्यालीयेन पंचदशेन भागेन प्रतिदिवसमेकेकं पंचदशभागमुपरितनभागादारभ्याबृणोति । शुक्लपक्षे तु प्रतिपद् आरम्भ तेनैव क्रमेण प्रतिदिवसमेकैकं पंच दशभागं प्रकटीकरोति । तेन जगति चन्दमंडल वृद्धि-हानि प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलावस्थितमेव । 64 ३. एवं वड्ढइ” इत्यादि, एवं- राहुविमानेन प्रतिदिवसं क्रमेणानावरणतो वर्द्धते वर्द्धमानः प्रतिभासते चन्द्रः एव राहुविमानेन प्रतिदिवसं क्रमेणावरणकरणतः प्रतिहानिः प्रतिभासो भवति चन्द्रस्य विषये । પંદર દિવસ ચંદ્રના પંદર ભાગ ક્રમશઃ રાહુના પંદર ભાગોથી અનાવૃત થતા રહે છે. પંદર દિવસ ચંદ્રનો પંદ૨ ભાગ ક્રમશઃ રાહુના પંદર ભાગોથી આવૃત થતા રહે છે. "7 આ પ્રમાણે ચંદ્રની વૃદ્ધિ અને એજ રીતે ક્ષય થાય છે. અને એ કારણે ચંદ્રનો પ્રભાસ કાળ તેમજ જ્યોત્સ્યામાં વૃદ્ધિ-ક્ષય થતી રહે છે. ચંદ્રની વૃદ્ધિ-ક્ષય કેવી રીતે થાય છે ? કહો ઉ. આઠસો પંચાશી મુહૂર્ત અને એક મુહૂર્તના બાસઠ ભાગોમાંથી ત્રીસ ભાગ સુધી ચંદ્રની વૃદ્ધિ-ક્ષય થતી રહે છે. For Private Personal Use Only (ख) चन्द. पा. १९, सु. १०० www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy