SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૧૦૦૯ તિર્યફ લોક : લોકાંતથી જ્યોતિષ્કોનું અંતર ગણિતાનુયોગ ભા.-૨ ૩૧ हेट्ठिल्लाओ ताराविमाणाओ दसजोयणाई उड़ढं નીચેના તારા વિમાનથી દસ યોજન ઉપર સૂર્યવિમાન उप्पइत्ता सूरविमाणा चारं चरंति । વિચરણ કરે છે. नउतिं जोयणाई उड्ढं उप्पइत्ता चंदविमाणा चारं નેવું યોજન ઉપર ચંદ્રનું વિમાન ચાલે છે. चरति । दसोत्तरं जोयणसतं उड़ढं उप्पइत्ता उवरिल्ले तारारूवे એકસો દશ યોજન ઉપર તારા વિમાન વિચરણ કરે છે. चारं चरति। सूरविमाणाओ असीतिं जोयणाई उड़ढं उप्पइत्ता સૂર્ય વિમાનથી એંસી યોજન ઉપર જવા પર ચંદ્ર चंदविमाणे चारं चरति । વિમાન વિચરે છે. जोयणसतं उड्ढं उप्पइत्ता उवरिल्ले तारारूवे चारं मेसोयो४-64२ ता(विमान)विय२५॥ ४२छे. चरति । ता चंदविमाणाओ णं वीसं जोयणाइं उड़ढं उप्पइत्ता। ચંદ્ર વિમાનથી વીસ યોજન ઊંચાઈ ઉપર તારા उवरिल्ले तारारूवे चारं चरति। (विमान)विय२५८ १३. एवामेव सपुवावरेणं दसुत्तर जोयणसतं बाहल्ले આ પ્રમાણે બધા મળીને એકસો દશ યોજનના तिरियमसंखेज्जे जोतिसविसए जोतिसं चारं चरति। વિસ્તારમાં ત્રાંસા અસંખ્ય જયોતિષ્ક મનુષ્યલોકમાં आहितेति वदेज्जा'। -सूरिय. पा. १८, सु. ८९ વિચરણ કરે છે એવું કહેવામાં આવ્યું છે. ग १. (क) चंद पा. १८, सु. ८९। (ख) प. क इमी से णं भंते ! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवइयं अबाहाए सव्वहेट्ठिल्ले तारारूवे चारं चरति ? केवइयं अबाहाए सूरविमाणे चरति ? केवइयं अबाहाए चंदविमाणे चारं चरति ? केवइयं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरति ? उ. क गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तहिं णउएहिं जोयणसएहिं अबाहाए जोइसं सव्वहेट्ठिल्ले तारारूवे चारं चरति, अट्ठहिं जोयणसएहिं अबाहाए सूरविमाणे चारं चरति, अट्ठहिं असीएहिं जोयणसएहिं अबाहाए चंदविमाणे चारं चरति, नवहिं जोयणसएहिं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरति । क सव्वहेट्ठिमिल्लाओ णं भंते ! तारारुवाओ केवइयं अबाहाए सूरविमाणे चारं चरइ? ख केवइयं अबाहाए चंदविमाणे चारं चरइ ? केवइयं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरइ ? क गोयमा ! सव्वहेट्ठिल्लाओ णं तारारुवाओ दसहिं जोयणेहिं अबाहाए सुरविमाणे चारं चरइ, __णउइए जोयणेहिं अबाहाए चंदविमाणे चारं चरइ, दसुत्तरे जोयणसए अबाहाए सव्वोवरिल्ले तारारूवे चारं चरइ, सूरविमाणाओ णं भंते ! केवइयं अबाहाए चंदविमाणे चारं चरइ ? केवइयं सव्वउवरिल्ले तारारूवे चारं चरइ ? क गोयमा ! सूरविमाणाओ णं असीए जोयणेहिं चंदविमाणे चारं चरइ । ख जोयणसए अबाहाए सव्वोवरिल्ले तारारूवे चारं चरइ । -जीवा. पडि. ३, उ. २, सु. १९२ (बाही टिप पा.नं. ३२ 64२) For Private & Personal Use Only प. Jain Education International www.jainelibrary.org
SR No.001947
Book TitleGanitanuyoga Part 2
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year2000
Total Pages614
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Mathematics, & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy