________________
સૂત્ર ૫૮૫
તિર્યફ લોક : દીર્ધતાય ફૂટ
ગણિતાનુયોગ ૩૨૧
एए हरिकूडवज्जा पंचसइआ णेयव्वा ।
હરિકૂટ સિવાય બાકીના બધાકૂટ પાંચસો યોજન
સમજી લેવા જોઈએ. एएसिंकूडाणपुच्छा, दिसि-विदिसाओणेयब्बाओ।
આ ફૂટોની દિશા-વિદિશા અંગે પ્રશ્નોત્તર
सम सेवा .. जहा मालवंतस्सहरिस्सह कूडे, तह चेव हरिकूडे।
માલ્યવંત પર્વતનું જેવું હરિસ્સહ ફૂટ છે. એવું જ
रिट छे. रायहाणी-जह चेव दाहिणेणं 'चमरचंचा'
દક્ષિણમાં જેવી ચમચંચા રાજધાની છે એવી જ रायहाणी तह णेयव्वा ।
આ કૂટોની રાજધાનીઓ પણ દક્ષિણમાં જાણવી
हो . कणग-सोवत्थिअकूडेसुवारिसेण-बलाहयाओदो
'કનકકૂટ’ અને સૌવસ્તિકફૂટ પર વારિસે” देवयाओ।३
તથા બલાહકા” એ બે દિશાકુમારીકાઓ છે. अवसिढेसु कूडेसु कूडसरिसणामया देवा ।
બાકીના કૂટો પર ફૂટ જેવા નામવાળાદેવ રહે . रायहाणीओ दाहिणेणं ।'
રાજધાનીઓ દક્ષિણમાં છે. - जंबु. वक्ख. ४, सु. १३० चउत्तीस-दीहवेयड्ढपव्वएसु तिण्णि छल्लुत्तरा कूडसया- यात्रीस हायवेतादय पर्वती ५२ असो ७ फूटभारहे वासे दीहवेयड्ढपव्वए णव कूडा
ભરતક્ષેત્રમાં દીર્ઘ વૈતાદ્ય પર્વત પર નવટ : ५८५. प. जंबुद्दीवे णं भंते ! दीवे भारहे वासे दीहवेयड्ढ ५८५. प्र. भगवन् ! पूदी नामना द्वीपमा पव्वए कइ कूडा पण्णत्ता ?
ભરતક્ષેત્રમાં દીર્ઘવૈતાઢ્ય પર્વત પર કેટલા કૂટ
કહેવામાં આવ્યા છે? उ. गोयमा ! णवकूडा पण्णत्ता, तं जहा
3. गौतम ! नपट वामां आव्याछ, ४म१ सिद्धाययणकूडे, २ दाहिणड्ढभरहकूडे,
(१)सिद्धायतन सूट, (२)क्षि भरतकूट, ३ खंडप्पवायकूडे, ४ माणिभद्दकूडे, ५ वेअड्ढ
(3) पातळूट, (४) मालिशमद्रदूट, कूडे, ६ पुण्णभद्दकूडे, ७ तिमिसगुहाकूडे,
(५) वैतादयडूट, (5) पूनिट, ८ उत्तरड्ढभरहकूडे, ९ वेसमणकूडे ।
(७) तमिस्त्रगुट, (८) उत्तरार्धमरतडूट,
(८)वैश्रमादूट. - जंबु. वक्ख. १, सु. १८ मेरोदक्षिण-पश्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूट, तस्य दक्षिण-पश्चिमायां दिशि विद्युत्प्रभकूटं, ततोऽपि तस्यां दिशि तृतीयं देवकुरकूटं तस्यापि तस्यामेव दिशि चतुर्थ पक्ष्मकूट, एतानि चत्वारि कूटानि विदिग्भाविनि। चतुर्थस्य दक्षिण-पश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिक कूट, तस्यापि दक्षिणतः सप्तमं शीतोदाकूट, तस्यापि दक्षिणतोऽष्टमं शतज्वलकूटं । नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह, यथा-माल्यवद्वक्षस्कारस्य हरिस्सहकूटं तथैव हरिकूटं बोद्धव्यं सहस्रयोजनोच्चं, अर्द्धतृतीयशतान्यवगाढं मूले, सहस्रयोजनानिपृथु इत्यादि । नवरमष्टमतो दक्षिणतः इदं निषधासन्नमित्यर्थं, हरिस्सहकूटं उत्तरतो नीलवदासन्नं । कनक-सौवस्तिककूटयोर्वारिषेण-बलाहके दिक्कुमार्यो द्वै देवते । यद्यप्युत्तरकुरूवक्षस्कारयोर्यथायोगं सिद्ध-हरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च प्रागभिहितास्तथा-देवकुरू वक्षस्कारयोर्यथायोगं सिद्ध-हरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्यांनैऋत्यां वक्तुमुचितास्तथापि प्रस्तुत सूत्र सम्बन्धियावदादर्शेषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथादर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि । - जम्बू. वृत्ति जम्बुद्दीव दीव मंदरस्स पव्वयस्स दाहिणे णं भरहे दीहवेयड्ढे णव कूडा पण्णत्ता, तं जहा - गाहा - (१) सिद्धे (२) भरहे (३) खडग (४) माणी (५) वेयड्ढ (६) पुण्ण (७) तिमिसगुहा । (७) भरहे (८) वेसमणे य, भरहे कूडाण णामाई ।।
- ठाणं ९, सु. ६७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org