SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (12) इसी प्रकार अन्य वैद्यक ग्रंथकारोने भी स्थान २ पर पूज्यपादीय वैद्यक प्रयोगोंका उल्लेख किया है। बसवराजीयमें । सिंदूरदर्पणं तद्वत्पूज्यपादोयमेव च ' इत्यादि रूपसे उल्लेख किया है । इसीप्रकार बसवराजने अपने वैद्यक ग्रंथमें पूज्यपाद के अनेक योगोंका ग्रहण किया है। अशीतिवातानां कालाग्निरुद्ररसोऽग्नितुण्डी वा। शुद्धसूतं विषं गंधमजमोदं फलत्रयम् । सर्जक्षारं यवक्षारं बहिसैन्धवजीरकम् ॥ सौवर्चलं विडंगानि टङ्कणं च कटुत्रयम् । विषमुष्टिः सर्वसमो जंबीरमर्दयेदिनम् ॥ मरीचमात्रवटिका ह्यग्निमान्धं प्रणाशयेत् । अशांतियातजारोगान्गुल्मं च ग्रहणीगदान् । र:कालाग्निरुद्रोऽयं पूज्यपादविनिर्मितः ॥ [ षष्ठं प्र. पृ. १०३ बसराजीये ।। भ्रमणादिवातानां (गन्धकरसायनम् ) - बसवराजीये षष्ठे प्रकरणे पृ. ११० । षटपलं गन्ध चूर्ण च त्रिफला चित्रतण्डलाः । शुण्ठीमरीचवैदेहीपणिष्कं च पृथक्पृथक् ॥ चित्रकं च पलैकं तु चूर्णितं वस्त्रगालितम् । एकनिष्क द्विनिक वा पयसाध्यसितैः पिबेत् ।। सर्वरोगविनिर्मुक्तो मृगराजपराक्रमः । दीर्वायुः कुञ्जरबलो दिवा पक्ष्यति तारकाः ॥ दिव्यदेहो बली भूत्वा खेचरत्वं प्रपद्यते । तस्य मूत्रपुरीषाणि शुक्लं भवति काञ्चनम् ॥ हन्त्यष्टादशकुष्ठानि महण्यश्च चतुर्विधाः । मन्दाग्निमतिसारं च गुल्ममष्टविधं तथा ॥ अशीतियातरोगांश्च हाशास्यष्टविधानि च । मनुष्याणां हितार्थं हि पूज्यपादेन निर्मितः ॥ वातादिरोगाणां त्रिकटुकादिनस्यम् ( पूज्यपादीये ) यूषणं चित्रकं चैव लांगली चेन्द्रवारुणी। वचामधुकबीजानि तत्र पाठानदीफलम् ।। तालकं वत्सनाभं च अङ्कोलक्षारयुग्मकम्। एवं पंचदशैतानि समभागानि कारयेत् । सूक्ष्मचूर्णीकृतं चैव निर्गुण्डीतितिणीरसैः । आर्द्रकस्य रसैमर्थ त्रिविधैश्च विचक्षणः।। एवं नस्यं प्रदातव्यमर्कमूलरसेन च । अपस्मार च हवाग वातसङ्कुलमेव च ॥ धनुर्वात भ्रमं हन्ति ह्युन्मादं सन्निपातकम्। पूज्यपादकृतो योगी नराणां हितकाम्यया .प. प्र., ब. रा., पृष्ट १११ वरगांकुशः [ माधवनिदाने ] रसाम्बसारगन्धं च जैपालबीजटंकणम् । दन्तीकाथैर्विमृद्याथ मुद्गमात्रा वटी कृता।। चणमात्राथवा शेया नागवल्लीदलाविता । देया सर्वज्वरान्हन्ति संजर तरुणवरम्।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001938
Book TitleKalyankarak
Original Sutra AuthorUgradityacharya
AuthorVardhaman Parshwanath Shastri
PublisherGovind Raoji Doshi Solapur
Publication Year1940
Total Pages908
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Ayurveda, L000, & L030
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy